________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
अलकारमहोदयौ x “दे आ पसि नित्तसु ग्रहससिजुण्हाबिलुत्ततमनिवहे ! ।
अहिसारिऔण विग्धं करेसि अमाण वि हयासे ! ।। २७७ ॥" अत्र निवर्तस्वेति निषेधाभिधाने न निषेधो नापि विधिरपि तु मुखेन्दुकान्तिवर्णनामात्र प्रतीयते ।
क्वचित् संशये निश्चयरूपं यथा- . " मात्सर्यमुत्सार्य विचार्य कार्यमार्याः ! समर्याददाहरन्तु । सेव्या नितम्बाः किमु भूधराणां किमु स्मरस्मेरविलासिनीनाम् ? ॥२७८॥" अत्र शान्त-शृङ्गार्यन्यतरवक्तविशेषांनिश्चयो गम्यते ।
कचिमिन्दायां स्तुतिरूपं यथा" सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः ।
नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ २७९ ॥" अत्र त्वं सङ्ग्रामेषु न कदाचित् पराङ्मुखो भून च परस्त्रीमनसाऽपि जातुचित् कामयस इति स्तुतिर्गम्या । इत्यादौ विधि-निषेधाद्यात्मतया स्वरूपस्य पूर्व-पश्चाभावेन प्रतीते: कालस्य प्रत्यर्थिजयाय प्रस्थातुकामो देव इत्यादौ वाच्योऽर्थः सर्वान् प्रत्येकरूप एव, व्यङ्ग्यस्तु दन्तिनः सानामिकं कर्म ग्राह्यन्तामिति, सान्नाद्या वीथीषु सञ्चार्यन्तामश्वा इति, वृषभा दम्यन्तामिति, पटकुठ्यः प्रगुणीक्रियन्तामिति, स्वस्वस्वामिनां विज्ञाप्यन्तामिति, शुद्धान्तानि संवाह्यन्तामिति, वारविलासिन्यः सज्जीक्रियन्तामिति, क्रयाणकानि सगृह्यन्तामिति, शकटानि समारच्यन्तामित्यादिरनेकविध इति सङ्ख्यायाः । * " कस्स ब न होइ रोसो दट्टण पियाइ सब्बणं अहरं ।
सभमरपउमग्याईरि ! वारिआवामे ! सहसु इहि ॥ २८० ॥" x प्रार्थये तावत् प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे ! ।
मभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥ * कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमघरम् ।
सभ्रमरपद्माघाणशीले ! वारितवामे ! सह(शोभ)स्वेदानीम् ।।
१ प. देसाए । २ ५. निय० । ३ प. व्याण | ४ अ. नेपि । ५ अ. ०मिदं वदंतु । ६ . ०षो ग० । ७ अ. पिआइ । ८ प, ०यरि । ९ अ. रियः ।
For Private And Personal Use Only