________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । मच्छय्यायामागन्तव्यमिति विधिः प्रतीयते ।
क्वचिद् विधौ विध्यन्तररूपं यथाx “बहलतमा हयराई अन्ज पउत्थो पई घरं सुन्न ।
तह जग्गिज सयज य न जहा अम्हे मुसिज्जामो ॥ २७४ ॥" अत्र जागृहीति विध्यमिधाने त्यया निशङ्केनात्रागन्तव्यमिति विध्यन्तरं प्रतीयते ।
क्वचिनिषेधे निषेधान्तररूपं यथा* " आसाईअं अणाएण जितिरं तित्तिएण बंध दिहिं ।
ओरमसु वसह ! इण्हि रक्खिजइ गहबई छित्तं ॥ २७५ ॥" अत्रोपरमेति वृषभनिषेधे वाच्ये उपपतिनिवारणं निषेधान्तरं प्रतीयते ।
क्वचिद् विधावनुभयरूपं यथा+ "सणि वर्च किसोअरि ! पए पयत्तेण ठवसु महिवड़े।
भर्जिहिसि वित्थयत्थाणे विहिणा दुक्खेण निम्मविआ ।।२७६॥" अत्र शनैर्बजेति विध्यभिधाने न विधिर्नापि निषेधोऽपि तु वर्णनामात्रं प्रतीयते ।
___ क्वचित् निषेधेऽनुभयरूपं यथाx बहलतमा हतरात्रिरद्य प्रोषितः पतिर्गृहं शून्यम् ।
तथा जागृहि स्वपीहि च न यथा वयं मुष्यामहे ।। * आस्वादितमज्ञातेन यावत् तावता बधान धृतिम् ।
उपरम वृषभ ! इदानीं रक्ष्यते गृहपतिना क्षेत्रम् ॥ + शनैर्ब्रज कशोदरि ! पदौ प्रयत्नेन स्थापय महीपृष्ठे । भयसि विस्तृतस्थानान् विधिना दुःखेन निर्मितान् ॥
.
अहो । २ प. ० इयं।
३
. रह०।
४ प. वख । ५ प.
हसि ।
प.
१ त्थणि ।
For Private And Personal Use Only