________________
Shri Mahavir Jain Aradhana Kendra
३१०
www.kobatirth.org
अलङ्कारमहicat
साध्या साधन प्रत्येय वस्तु निमित्तं साधनस्य तत्प्रतीतिहेतुवस्तुनः पक्षधर्मताअन्वय- व्यतिरेकशालिनो मनोहरा तर्कानुमानविलक्षणेन विच्छित्तिविशेषेण तद्विदाहादिनी या उक्तिर्मणितिः सा पुनरनुमानं नामालङ्कारः । तत्र कचित् कारणात् कार्यस्य प्रतीतिः, क्वचित् कार्यात् कारणस्य, क्वचित् पुनरविनाभावेन' वस्त्वन्तराद् वस्त्वन्तरस्य ।
66
तत्राद्यो भेदो यथा --
अविरलविलोलजलदः कुटजार्जुनैसुरभिवनवातः । अयमायातः कालो हन्त ! हताः पथिकगेहिन्यः || ८९१ || "
अत्र मेघसमयात् कारणभूतात् कार्यभूतं विरहिणीमरणमनुमीयते । द्वितीयो यथा
66
यथा रन्ध्रं व्योम्नश्चलजलदधूमः स्थगयति
स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः ।
यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ
स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः || ८९२ ॥ "
अत्र धूम - स्फुलिङ्ग- ज्वालोल्लसनानि कार्यकारणानि दवशब्दाभिधेयं वह्नि गमयन्ति । काव्यद्वयेऽप्यत्र पूर्वत्र कार्य-कारणभूतयोः कालागम - पान्थस्त्रीघातयोः समकालोपनिबन्धादतिशयोक्ति गर्भत्वेनोत्तरत्र तु रूपकगर्भत्वेन विच्छित्तिविशेषप्रतीतिः ।
कचित् तु शुद्धत्वेनापि यथा
Acharya Shri Kailassagarsuri Gyanmandir
-
" यत्रैता लहरीचलाचलदृशो व्यापारयन्ति ध्रुवं
यत् तत्रैव पतन्ति सन्ततमभी मर्मस्पृशो मार्गणाः ।
तच्चक्रीकृतचापमश्चितशरप्रेङ्खत्करः क्रोधनो
धावत्यग्रत एव शासनधरः सत्यं सदाऽऽसां स्मरः ॥ ८९३ ।। "
१ अ. साध्यमानप्र० । व न - नीपसु० । ३ प. विरहिणां । ४ प. ०जालो० । ५ अ. प भूतानि । ६ अ. प. कारणकार्य ।
→
For Private And Personal Use Only