________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्यालङ्कारवर्णनो नामाष्टमस्तरङ्गः । अत्र नीरामेति प्रस्तेति च विशेषणे मुखानीक्षणस्य गिरोधकाशनस्य च हेतुत्तेनोपात्तमिति काग्यलिङ्गम् । मुखानीक्षणादिरूपा कार्यात् कारणभूतरूप मुखचन्द्रादिसादृश्यस्य प्रतीतिरिति पर्यायोक्तमप्यस्ति । उत्तरार्धे तु विशेषोक्किा पर्यायोक्तयुक्तैव ।
___ अनेकपदार्थो यथा" मृग्य(गा)श्च दर्माकुरनियंपेक्षास्तबामतिज्ञं समबोधयन् माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥८८८॥"
अत्र सम्बोधनक्रिया प्रति दर्माकुरनियंपेक्षा व्यापारयन्त्य इत्यायनेकपदार्थों विशेषणभावं प्राप्तो हेतुरुक्तः ।
____एको वाक्यार्थी हेतुर्यथा" मनीषिताः सति गृहेऽपि देवतास्तपः क्व वत्से ! क च तावकं वपुः ।। ___ पदं सहेत भ्रमरस्य पेल शिरीषपुष्पं न पुनः पतत्रिणः ॥८८९॥" अत्र वरप्राप्तिहेतुतपोनिषेधे ' मनीषिताः सन्ति ' इति वाक्यार्थी हेतुः ।
अनेको यथा" यत् त्वत्रेवसमानकान्ति सलिले मयं तदिन्दीवरं __ मेधैरन्तरितः प्रिये ! तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता__ स्त्वत्सादृश्यविनोदमात्रमपि मे देवेन न क्षम्यते ॥ ८९० ॥" :
अत्र पूर्वपादत्रयवाक्यार्थश्चतुर्थपादार्थस्य हेतुत्वेनोपनिबद्धः । पूर्वपादत्रये चास्मिन् विपर्यासोपमया एकवाचकानुप्रवेशरूपः सङ्करः । इह च पक्षधर्मतादिसर्व. सामग्रीरहितत्वेऽपि हेतु-हेतुमद्भावसद्भावमात्रेण तर्काश्रितत्वमत एव काव्यलिङ्गमित्यत्र काव्यति विशेषणं कृतम् ॥
अथानुमानमाहअनुमानं तु साध्याय साधनोक्तिर्मनोहरा ॥ ६७ ।" १ प. ०णस्य । २ प. कार्यादका० । ३ प. यंतो । ४ प. ज्यवि० । ५ अ. पुनः । ६ व. पेशलं । ७ अ. प. रं इत्यादि अत्र । ८ प. अ. शं० । ९ अ. (त्वे हे । १. प. नोक्र्मः । ११ प. यमलं ।
For Private And Personal Use Only