________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
३११
अत्र योषितां व्यापारदेशे मार्गणपतनं कार्य स्मरपुरोगामित्वं कारणं साधयति । कविप्रौढोक्तिविच्छिच्या वा (चा)त्र चारुत्वम् |
अविनाभावेन यथा
" आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्वासमन्तःकरणं करोति । सन्तापदग्धस्य शिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव || ८९४ ॥
17
Acharya Shri Kailassagarsuri Gyanmandir
अत्र विद्युदिव वृष्टि कामन्दकी प्रथममुपलभ्यमानाऽविनाभावबलेन मालत्यागमनं गमयति । अत्रोपमागर्भत्वेन चारुता ।। ६७ ।।
अथ विशिष्टवाक्यसन्निवेशोपेतानलङ्कारान् व्याचिख्यासुरादौ यथासद्रव्यमाह
सम्बन्धः प्राग् निबद्धानामर्थानामुत्तरैः क्रमात् । शाब्दश्चार्थश्च यः सम्यक् तद् यथासङ्ख्यमिष्यते ॥ ६८ ॥
प्रागू निवद्धानां प्रथमं निवेशितानामर्थानामभिषेयानामुत्तरैः पुरः स्थापितैरर्थैः ः सह क्रमाद् यथाक्रमं यः सम्यक् समीचीनः शाब्दः शब्दावसेयः, आर्थश्रावसेयः सम्बन्धो योगविशेषस्तद् यथासङ्कथं नामालङ्करणमिष्यते मन्यते । तत्र शाब्दः सम्बन्धः पदगतो वाक्यगतश्चेति द्विधा । तत्र पदगतो यथा
46
46
एकविधा वससि चेतसि चित्रमत्र देव ! द्विषां च विदुषां च मृगीदृशां च । तापं च संमदरसं च रतिं च पुष्णन् शौर्योष्मणा च विनयेन च लीलया च ॥ ८९५ " अत्र द्विषदादीनां तापादीनां शौर्योष्मादीनां च पदानां क्रमात् सम्बन्धः वाक्यगतो यथा
इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वको नखाङ्कः स्तने देयाद् वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः ।
संवादः प्रणवेन यस्य दलता कायैकतायां तयो
द्वारविचिन्तितेन च हृदि ध्यातस्वरूपेण च ॥ ८९६ ॥
2.
अत्रेन्दुर्गृध्नत्यादि वाक्यं शैलदुहितुरित्यादि वाक्यं च ऊर्ध्वद्वारेत्यादिना हृदीत्यादिना च वाक्यद्वयेन क्रमेणैव सम्बध्यते ।
१ अ० भूविकार० । २ अ द्वेध । ३ प ०सति । ४ प. ०दिना ।
For Private And Personal Use Only