________________
Shri Mahavir Jain Aradhana Kendra
46
अर्थालङ्कारवर्णनो नाम|ष्टमस्तरङ्गः ।
आनन्दममन्दमिमं कुवलयदललोचने । ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ।। ८५७ ।। " अत्रानन्ददानस्य तापक्रिया विरुद्ध्यते ।
www.kobatirth.org
66
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयं यथा
" तीर्थान्तरेषु मलपङ्कवतीर्विहाय दिव्यास्तनूस्तनुभृतः सहसा लभन्ते । वाराणसि । त्वपि तु मुक्तकलेवराणां लाभोऽस्तु मूलमपि यास्य पुनर्भवाय ॥। ८५८ ।। " अत्र कलेवैरात्यन्तापहारलक्षणस्थानर्थस्योत्पत्तिर्व्याजस्तुत्या च सङ्करा । तृतीयं यथा
शिरीषादपि मृदङ्गी यमायतलोचना । ।
"
अयं क्व च कुकूलाग्निकर्कशो मदनानला ? ॥ ८५९ ।। '
एवम् - " विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पापरे युगक्षये । मदविभ्रमा सकलया पपे पुनः स पुरस्त्रियैकतनयैकया दृश। || ८६० ।। इत्यादावपि विषमत्वं यथायोगमनुमन्तव्यम् ।। ५६ ।।
17
अत्राभिरूपयोगः ।
अथ विषमविपरीतं सममाह -
तत् समं सङ्गमो यत्र द्वयोरप्यनुरूपयोः ।
तत् समं नामालङ्कारो यत्राभिरूपयोरनभिरूपयोर्धा द्वयोरप्यनुरूपयोः परस्परमुचितयोः सङ्गमो विज्ञश्लाघ्यो योगो भवति । यथा -
66
धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी
रूपे देवोऽप्ययमनुपमे दत्तपत्रः स्मरस्य । जातं दैवात् सदृशमनयोः सङ्गतं यत् तदेतत् शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥ ८६१ ॥ "
२९९
यथा वा-
3
१ प. ०मिदं । २ अ ०णां ता० । ३ प. अ. शंक० । ४ अ. विश्वा० ।
For Private And Personal Use Only