________________
Shri Mahavir Jain Aradhana Kendra
१२४
www.kobatirth.org
अलङ्कार महोदधौ
तत्रागूढत्वेन गुणीभूतत्वं यथा
" श्रीपरिचयाजडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि । २८४ ।। "
66
Acharya Shri Kailassagarsuri Gyanmandir
अत्रोपदेशेन कलाचार्य कार्यत्वाभावाद् बाधितस्वार्थेन ज्ञापकत्वसादृश्याद् यौवनमदं लक्षयताऽनायासेन शिक्षादानं ध्वन्यते । तच्चोपदिशतीत्युक्तेऽभिषेयवत् झगित्यवगमकत्वादगूढं व्यङ्गयं च गूढं चमत्करोति नागूढम् । यदुक्तम्अनुद्धुष्टः शब्दैरथ च घटनातः स्फुटतरः पदानामर्थात्मा रमयति न तूत्तानितरसः । यथा दृश्यः किञ्चित् पवनचलचीनांशुकतया
कुचाभोगः स्त्रीणां हरति न तथोन्मुद्रितमुखः ॥ २८५ ॥ ”
अस्फुटत्वेन यथा
46 अहयं उज्जैअरूआ तस्स वि उम्मंथराई पिम्माई । सहिआणो अनिणो अलाहि कि पायराएण ? ।। २८६ ।। "
अत्र स म पुरुषायितीयार्थयते, निषेद्धुं चाहमशक्ता । तत्सख्यः प्रातः पादमुद्रयाँ तर्कयित्वा मा मां हसिषुरिति व्यङ्गयमस्फुटम् ।
असुन्दरतया यथा
" ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ २८७ ॥ "
अत्र वञ्जुललतागृहे दत्तसङ्केता नागतेति व्यङ्ग्यं स्वरूपमात्र प्रकाशनपरत्वेन चमत्कारित्वाभावादसुन्दरम् । मुखच्छायामालिन्यरूपं तु वाच्यं रसविशेषप्रतीति
* अहं ऋजुरूपा तस्यापि उन्मन्थराणि प्रेमाणि । सखिकाजनश्च निपुणोऽलं किं पादरागेण ? ||
१ प. ०ढेन । २ १ ० नत्वं । ३ अ. ०मत्वा०, प ० मत्वादगूढं य० । ४ अ. व्य उज्जूअ० । ५ अ. प. व, माः । ६ अ.व. ० यितया० । ७ अ. व्या मा । ८ अ. तु र० ।
For Private And Personal Use Only