________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अथ चतुथस्तरङ्गः ।
अथ ध्वनिगर्तमर्थवैचित्र्यमभिधाय गुणीभूतव्यङ्ग्यगतमाह -
अगूढत्वास्फुटत्वाभ्यामसुन्दरतया तथो । सिद्ध्यङ्गत्वेन वाच्यस्य काक्वाक्षिप्ततयाऽपि च ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सन्दिग्धतुल्यप्राधान्यतयाऽन्याङ्गतयाऽपि च । गुणीभूतमपि व्यङ्गयं यत् किञ्चिच्चारिमास्पदम् ॥ २ ॥ याति च ध्वनिवद् भेदमीलनाद् भूरिभेदताम् । तदप्यर्थस्य वैचित्र्यं किमप्यत्र प्रचक्षते ॥ ३ ॥ *
अत्रास्मिन्नलङ्कारशास्त्रे तदप्यर्थस्याभिधेयस्य किमप्यद्भुतं वैचित्र्यं विचि तां प्रचक्षते कथयन्ति । यत् किश्चिद् गुणीभूतमप्यगूढत्वास्फुटत्वाभ्यामित्यादिहेतुभिर्गौणभावं प्राप्तमपि व्यङ्गयं चारिमास्पदं मनोज्ञतामन्दिरम् । तथाऽष्टानामपि गुणीभूतव्यङ्गयभेदानां प्रत्येकमर्थान्तरसङ्कान्तवाच्यादयः शुद्धा एकोनचत्वारिंशद् भेदाः । तेषां च संसृष्टि-सङ्करैमीलनं तस्मिंश्च शुद्धभेदप्रक्षेप इति सर्वभेदमीलनाद् ध्वनिरिव भूरिभेदतमनेकभेदत्वं याति गच्छतीति । अत्र ध्वनिकारसम्प्रदायाद् यत्र वस्तुनाऽलङ्कृतिर्व्यज्यते, तस्याः क्वापि न गुणीभूतत्वम् | यदाह
“ व्यज्यन्ते वस्तुमात्रेण यदाऽलङ्कृतयस्तदा ।
ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात् || २८३ ।। " इति ।
अत्र ध्वन्यङ्गता ध्वनिरूपता ।
१ प ० तबै० । २ प यथा । ३ प ०क्ष्यते । ४ प त्रिभिः कुलकम् । ५ अ. वर्थस्य किं० । ६ अ ०तां या० । ७ प ०ङ्कारो व्य० ।
For Private And Personal Use Only