________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ
द्वितीयो यथा" सरांसीवामलं व्योम काशा इव सितः शशी ।
शशीव धवला हंसा हंसीव विशदा दिशः॥ ९७३ ॥" अत्र वचनभेदादमलत्वादिधर्मा अप्येवमेव । यदि तु लिङ्गभेदेऽपि धर्माणामेकरूपत्वं तदा न दोषस्तस्योभयत्राप्यनुगमक्षमत्वात् ।
यथा- " तद्वेषः सदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः ।
दधते स्म परां शोभां तदीया विभ्रमा इव ॥ ९७४ ॥" अत्र सदृश इति मधुरताभृत इति चेति धर्मा उभयानुगामिनः ।। ९४ ॥
अस्या एव दोषान्तरमाहभजतोऽस्यामसादृश्यासम्भवावपि नेष्टताम् ।
तत्रासादृश्यं यथा" अनामि काव्य-शशिनं विततार्थरश्मिम् ।" अत्र काव्यस्य शशिनाऽर्थानां च रश्मिभिः सा दृश्यं कापि न प्रतीतम् ।
असम्भवो यथानिपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः। जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽकात् ॥९७५॥" अत्र ज्वलन्त्यो वारिधाराः सूर्यमण्डलानिपतन्यो न सम्भवन्ति ।
अथास्या दूषणान्तरानङ्गीकारार्थमाहशक्यः कालादिभेदस्तु परिहर्तुं न कैश्चन ॥ ९५ ॥ " अतिथिं नाम काकुस्थात् पुत्रमाप कुमुदती ।
पश्चिमाद् यामिनीयामात् प्रसादमिव चेतना ॥ ९७६ ॥" इत्यादौ चेतना प्रसादमामोति, न त्वापेत्यादि कालभेदः ।
For Private And Personal Use Only