________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
अलकारमहोदधौ
सामान्यवती यथा" दधत्यात सुखाकर्तुं सन्तः सन्तापमात्मना । सुदुःसहं सहन्ते हि तरवस्तपनातपम् ।। ७७१ ॥"
याँ वा* " ते विरला सप्पुरिसा जे अभणन्ता घडति कजसम्महे । थेच चिअ ते रुक्खा जे अमुणिअकुसुमनिग्गमा दिति फलं ।।७७२॥"
वैधर्मेणाप्यसौ यथा" कृतं च वर्गाभिमुख मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमान् न यावदायात्युदयाद्रिमौलिताम् ।।७७३॥"३६।
अथ दृष्टान्तप्रतिस्पर्द्धिनमर्थान्तरन्यासमाहस स्मृतोऽर्थान्तरन्यासः सामान्यमितरोऽपि यत् । साधर्म्य-वैधय॑वता तदन्येन समर्थ्यते ॥ ३७ ।।
सोऽर्थान्तरन्यासः स्मृतः कथितः । मुख्यार्थसमर्थकस्यार्थान्तरस्य न्यसनमिति कृत्वा । सामान्यमितरोऽपि विशेषोऽपि साधर्म्यवता वैधय॑वता वा तदन्येन यत् समर्थ्यते सामान्य विशेषेण विशेषश्च सामान्येनेत्यर्थः । तत्र सामान्य विशेषेण साधर्म्यवता यथा
" निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ।। ७७४ ।।"
वैधर्मावता यथा* से विरलाः सत्पुरुषा येऽभणन्तो घटयन्ति कार्यसमूहान् । स्तोका एव ते वृक्षा येऽज्ञातकुसुमनिर्गमा ददति फलम् ।।
Anamikiwanamaina
, व. ०त्मनः । २ अ. गर्वाभि० । ३ अ. हिता० । ४ प. ८वदेव ।
For Private And Personal Use Only