________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
अथ दैन्यम्दौर्गत्यादिभवं दैन्यमसंस्कारादिकारणम् ॥ ४१ ॥ दौर्गत्य-मनस्तापादिभ्योऽनोजस्वित्वं दैन्यम् । तच्च शरीरासंस्कार-वाक्या. नुत्कषोदीनां कारणम् । यथा" अस्मान् साधु समीक्ष्य संयमधनानुः कुलं चात्मन
स्त्वय्यस्याः कथमप्यबान्धवकृतां प्रेमप्रवृत्ति च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्याधीनमतः परं न खलु तत् स्त्रीबन्धुमिर्याच्यते ॥१८०॥४१॥
अथावेगःविस्मयादिकृदौवेगः स्यादुत्पातादिसम्भवः । उत्पात-वात-वर्षाग्नि-प्रियाप्रियश्रवण-दर्शनादिसम्भवः सम्भ्रम आवेगः। स च विस्मयावगुण्ठन-च्छन्नश्रयण-धूमान्ध्य-पुलकविलोप-स्वराऽऽदीनि करोति । यथा" अलमलमतिमात्र साहसेनामुना ते
त्वरितमयि ! विमुश त्वं लतापाशमेनम् । चलितमिव निरोदं जीवितं जीवितेशे । क्षणमिह मम कण्ठे बाहुपाशं निषेहि ॥ १८१ ॥"
अथ चापलम्रागादेश्चापलोद्भेदः स्वात्मप्रकटनादिकृत् ॥ ४२ ॥ राग-द्वेष-मात्सर्यादिम्यश्चेतोऽनवस्थानरूपस्य चापलस्योद्भेदः । सच स्थात्मप्रकटन-निर्भर्त्सनादीनि करोति । यथा
अ. यास्यते । २ अ कृदुद्वे० । ३ प. अ. •त्पादादि । ४ व. ८तेश।
For Private And Personal Use Only