________________
Shri Mahavir Jain Aradhana Kendra
२६८
अलङ्कार महोदधौ
99
" मन्ये कल्पद्रुमादिभ्यः सारैर्निर्मि (र्म) मिरेऽणुभिः । न वहन्ते महीयांसस्तेनेदानीमदृश्यताम् ॥ ७४८ || मालारूपाऽपि क्वचिदेषा दृश्यते । यथा
www.kobatirth.org
१
" लीनेव प्रतिविम्बितेव लिखितवोत्कीर्णरूपेव च
प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि
अत्र लग्नेति क्रिया लीनेवेत्यादिक्रियात्वेनोत्प्रेक्षिता ।
एषा चांर्थालङ्कृतिरपि धर्मविषये श्लिष्टशब्दजन्याऽपि क्वचिद् दृश्यते । यथा
" प्रस्थे स्थितां हिमवतोऽपि न बाधते यांमूर्ध्वेक्षणानलभयादिव जाड्यमुद्रा । गोष्ठीषु वः सततसन्निहिताऽस्तु देवी
66
Acharya Shri Kailassagarsuri Gyanmandir
चिन्तासन्ततितन्तुजालनिविडस्यूतेव लग्ना प्रिया ।। ७४९ ॥
"
अत्र जाड्यशब्दः श्लिष्ट इति ॥ ३१ ॥
अथ गुण - क्रियाभिसम्बन्धादेवोत्प्रेक्षानन्तरं तुल्ययोगितामाह - प्रस्तुतानां क्वचिद् यस्यां क्वचिदप्रस्तुतात्मनाम् । गुण-क्रियाभ्यां तुल्याभ्यां योगः सा तुल्ययोगिता ||३२|| क्वचित् सर्वेषामत्र प्रस्तुतानां क्वचिचें सर्वेषामप्यप्रस्तुतानां तुन्याभ्यां गुणक्रियाभ्यामेकेनैव गुणेन क्रियया वा योगः सम्बन्धो यस्यां सा यथार्था तुल्ययोगिता । तत्र प्रस्तुतानां तुल्यगुणयोगो यथा -
सा शारदा नवसुधास्थितकामधेनुः ॥ ७५० ।। ”
योगपट्टो जटाजालं तारवी त्वग् मृगाजिनम् ।
उचितानि तवाङ्गस्य यद्यमूनि तदुच्यताम् ।। ७५१ ॥ "
प षार्था । २ प. यां पूर्वेक्ष० ।
०
५ प. चित् स० ।
३ प ० योग्यता० । ४ प. ०मपि ।
For Private And Personal Use Only