________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
एतदपि न समीचीनम् । रसस्य ह्यनुमीयमानत्वं युक्तिविरुद्धम्, 'त्रिरूपालिङ्गालिङ्गिविज्ञानमनुमानम्' इति वचनाद् वेद्यान्तरसम्पर्कशून्यत्वेनैव च तस्य भाव्यमानत्वाद् इति भट्टनायकोऽन्यथा व्याकुरुते - " न ताटस्थ्येन रसः प्रतीयते, स्वव्यतिरिक्ताश्रयप्रतीतौ रसनीयत्वाभावात् । नाप्यात्मगतत्वेन सीतादावपि कामित्वप्रसङ्गात् । नाप्युत्पद्यते विभावादिकारणानां निवृत्तावपि घटादिवत् तस्यावस्थानप्रसङ्गात् । न च व्यज्यते प्रदीपाद्यभिव्यङ्ग्यघटादिवत् पूर्वसिद्धत्वाभावात् । किन्तु काव्ये नादये वाऽभिधानान्तरोद्भवेन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सत्वोब्रेकप्रकाशितपरमानन्द संवलित संविद्विश्रान्तिस्वरूपेण भोगेन भुज्यते ।" इति भट्टनायकः ।
५७
अत्रापि भावकव्यापारस्य व्यञ्जनव्यापारादाधिक्य ममृष्यन् श्रीमानभिनवगुप्तः प्राह - " लोके प्रमदाद्यैः कारणादिभिः स्थाय्यनुमानेऽभ्यासपाठववतां काव्ये नाट्ये च तैरेव कारकत्वादिपरिहारेण विभावनादिव्यापारवत्वादलौकिकविभावादिशब्दव्यवहार्यैर्ममैवैते परस्यैवैते न ममैते न परस्यैते इति सम्बन्धविशेषैस्वीकारपरिहारनिय मानवसायात् साधारण्येन प्रततिरभिव्यक्तः सामाजिकानां वासनाSSत्मतया स्थितः स्थायी रत्यादिकः कतिपयविदग्ध सरसप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृतावशा दुखसितं वेद्यान्तरसम्पर्क शून्यं प्रमातृणामपरिमितभावमनुभवता प्रमात्रा सकलसहृदय संवादमाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतश्चर्व्यमाणतैकप्राणो विभावादिजीविताबाधः पानकर सन्यायेन चर्वणीयः पुर इर्व परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गमन्यत् सर्वमिव तिरोदधद् ब्रह्मास्वादमिवानुभावयलौकिक चमत्कारकारी शृङ्गारादिको रसः । स च न कार्यो विभावादिविनाशेऽपि तस्य सम्भवप्रसङ्गात् नापि ज्ञाप्यः सिद्धस्य तस्याभावादपि तु प्रदीपघटापरव्यञ्जकव्यङ्ग्यवैलक्षण्येन विभावादिभिर्व्यञ्जितचर्वणीयतागोचरः । कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेन क्वचिद् दृष्टमित्यलौकिकत्वसिद्धेर्भूषणमेतत्र दूषणम् । चर्वणानिष्पच्या तस्य निष्पत्तिरुपचरितेति कार्योऽप्युच्यताम् । लौकिकप्रत्यक्षादिप्रमाणेभ्यः स्वात्मव्यतिरिक्तपदार्थ प्रकटनेन ताटस्थ्यावबोधशालिनः
"
For Private And Personal Use Only
१ अ. ०नि ज्ञा०, व. ०पालिङ्गिज्ञा० । २ व स्वव्यक्तिव्य० । ३ प स्यानवस्थाप्रसङ्गात् न च प्र० । ४ अ. ० ङ्गात् किं । ५ अ ०न्धिवि०, प. •न्धिविशेषिस्वी० । ६ . •व स्फु० ।
·