________________
Shri Mahavir Jain Aradhana Kendra
46
www.kobatirth.org
५६
roaङ्कार महोदat
नुभावैः कटाक्ष- भुजाक्षेपप्रभूतिभिः कार्यैः प्रतीतिविषयं नीतो व्यभिचारिभिर्हर्षप्रमुखैः सहकारिभिरुपेचितः स्थायी रत्यादिको भावो मुख्यया वृध्या रामादावनुकार्ये तद्रूपताऽनुसन्धानर्तकेऽपि प्रतीयमानो रसः । " इति भट्टलोल्लटप्रभृतयः । तदिदमत्यन्तं रवीथी पृथग्भूतमेव, सामाजिकानामवलोकनागमनादिप्रयासवैयर्थ्यात् । " इति शङ्कुकोऽन्यथा व्याचष्टे ।
66
Acharya Shri Kailassagarsuri Gyanmandir
66
राम एवायमयमेव राम इति सम्यक्प्रतीतेर्न रामोऽय मित्यौत्तरकालिके बाधके रामोऽयमिति मिथ्याप्रतीते रामः स्याद् वा न वाड्यमिति संशय प्रतीते रामसदृशोऽयमिति सादृश्यप्रतीतेश्व विलक्षणया चित्रतुरगादिन्यायेन रामोऽयमिति प्रतिपच्या ग्राह्ये नटे
मुखमहह ! मृगाक्ष्याः कोऽप्यहो ! भ्रूविलासः कैटिरि ! कुच किशोरौ साधु मध्यस्य भङ्गिः । जयति जगदशेषं शेषमङ्गं पुनस्तद् ध्रुवममवदमुष्याः कश्चिदन्यो विधाता ।। १०० ।। "
इतो विपिनपङ्क्तयस्तिलकिता रसालाङ्कुरैमरुन्मलयभूरितः कलमितः पिकीनां रुतम् ।
इतश्च नवचम्पकैः सुरभिताः समन्ताद् दिश
27
स्तदध मयि तां विना भजतु घस्मरत्वं स्मरः ।। १०१ ।।
इत्यादिकाव्यानुसन्धानबलादालम्बनोद्दीपनरूपैः कारणैस्तद्विदां शिक्षया पुनः पुनरभ्यासात् सप्रेमावलोकन - स्तम्भ - स्वेद- रोमाञ्श्चादिभिः कार्यैः सतताभ्यासनिर्वर्तिततत्कार्यप्रकटनेन सहकारिभिश्च नटेनैव प्रकाशितै: कृत्रिमैरपि तथाऽनभिसंवेद्यमानैर्विभावादिशब्दव्यपदेश्यैः संयोगाद् गम्यगमकभावरूपात् सम्बन्धादनुमीयमानोऽपि वस्तुतस्तत्र नटे सच्वेन वस्तुसौन्दर्यबलाद् रसनीयत्वेन दूरमन्यनुमीयमानविलक्षणः स्थायित्वेन सम्भाव्यमानो रत्यादिर्भावः सामाजिकानां चर्च्यमाणो रसः । " इति श्रीशङ्कुकः ।
१ प. ० चरितः । २ प. रथवी० । ३ व. ०कानां ग० । ४ प ० दिपदन्या० । ५ व. कटरि ।
For Private And Personal Use Only