________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यत्र
अलङ्कारमहोदधिविवरणोदाहृतगद्य-पद्यानां मूलस्थलादिज्ञापिका सूची। पद्य-प्रारम्भः - अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् अकस्मादेव ते चण्डि ! २५२ ( काव्यादर्श २, ७१) अकुण्ठोत्कण्ठया पूर्णम् १३१,१९७,३३४ ( काव्यप्रकाशे उ. ७, श्लो. २०७) अक्षत्रारिकृताभिमन्यु- ७८ ( सरस्वतीकण्ठाभरणे ५, ४१ ) अखण्डमण्डल! श्रीमान् २७७ (काव्यप्रकाशे उ. १०, श्लो. ४६७) अग्रे बीनखपाटलं कुरबकम् १९५ (विक्रमोर्वशीये २, ७) अङ्गानि चन्दनरजःपरिधूसगणि ७५ (सरस्वतीकण्ठाभरणे प. ५, १५४) अशुलीमिरे (रि)व केशसञ्चयम् ९८ (कुमारसम्भवे अङ्गुल्यः पल्लवान्यासन् २५२ ( काव्यादर्श २, ६७) अजित्वा सार्णवामुम्ि
६६ ( काव्यादर्श
२, २८४) অনুৰামলা
१०४ (काव्यप्रकाशे अतिथिं नाम काकुत्स्थात् ३३६ (रघुवंशे
१७, १) अत्ता इत्थ णुमजइ ५२ ११६, १२० (गाथासप्तशस्याम् ७, ६७ ) अत्यायतैनियम कारिभिः २३५ ( काव्यप्रकाशे उ, १०, लो. ३९४) अत्युचाः परितः स्फुरन्ति १२६, २३० ( काव्यप्रकाशे
१. (काव्यप्रकाशे ५, ११८) अत्रानुगोदं मृगयानिवृत्तः ८८, २४६ (रघुवंशे स. १३, श्लो. ३५ ) अत्रान्तरे किमपि वाग्
७५ (मालतीमाधवे १, २९ ) अत्रिलोचनसम्भूत- १५२ ( काव्यप्रकारो उ. ७, श्लो. १५८ ) अथ नयनसमुत्थम्
१९२ (रघुवंशे स. २, श्लो० ७५ ) अथ पक्तिमतामुपयिवद्भिः २६० । अथ स विषयव्यावृत्तात्मा १९४ ( रघुवंशे
३, ७०) अथात्मना शब्दगुणं गुणज्ञः १७५ (रघुरो अथोपगूठे शरदा शशाके २८३ ( अदृश्यन्त पुरस्तेन
२४५ (रामचरिते स. १, श्लो. १९ )
For Private And Personal Use Only