________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६४
अलङ्कारमहोदधिविवरणोदाहत
पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् अद्यापि तत्कनककुण्डल- .. १७६ ( बिह्नणपश्चाशिकायाम् १२) अद्यापि [ श्रवसी ] न कुण्डल- ३२६ ( अद्यापि स्तनशैलदुर्गविषमे १३९ ( पद्यवेण्याम् ५, हनूमन्नाटके २ ) अद्यावस्कन्दलीलाअद्रातुर्थ नरेन्द्रा अद्रावत्र प्रज्वलत्यनिरुः १८९ (काव्यप्रकाशे उ. ८, ३४५ ) अधिकरतलतल्पम्
१४० ( काव्यप्रकाशे ७, २२३ ) अध्यासामासुरुत्तुङ्ग
२५ (शिशुपालवधे स. २, श्लो, ५ ) अनमः पञ्चभिः पौष्पैः २९० ( अलङ्कारचूडामणो अ. २, १५३ ) अनङ्गमङ्गलगृहापाङ्ग- १४४ ( काव्यप्रकाशे उ. ७, १४१) अनजरङ्गप्रतिमं तदङ्गम् १९७ ( काव्यप्रकाशे उ. ८, श्लो. ३४७ ) अनञ्जिताऽसिता दृष्टिः २९७ ( काव्यादर्श २, २०१) अनाघ्रातं पुष्पम्
२५६ ( शाकुन्तले अनिद्रो दुःस्वप्नः
२९७ ( अनुत्तमानुभावस्य
१४८ ( सरस्वतीकण्ठाभरणे परि. १, १३) अनुघुष्टः शनैः
१२४ ( अनुरागवती सन्ध्या ९८,२२४ ( ध्वन्यालोके १, १३) अनेन सार्द्ध विहराम्बुराशेः २३३ (रघुवंशे
६, १७) अनौचित्याद् ऋते नान्यद् १८२ ( ध्वनिकृतः
उद्योते ३) अन्त्रप्रोतबृहत्कपाल
१७१ ( महावीरचरिते अं. १. २६) अन्नं(णं) लडहत्तणयं २२९ ( वक्रोक्तिजीविते उ. १, ९६ ) अन्यत्र यूयं कुसुमावचायम् ५१ ( काव्यप्रकाशे उ. ३, श्लो. २०) अन्यत्र व्रजतीति का खलु ६२ ( काव्यप्रकाशे उ. ४, ३३) अन्यास्ता गुणरत्नरोहण- १३७ ( काव्यप्रकाशे उ. ७, २१८) अपसारय धनसारं कुरु १८८, २११ ( कुट्टनीमते
१ ०२) अपाङ्गतरले दशौ
३२१ ( काव्यप्रकाशे उ. १०, ५४६) अपि जनकसुतायाः ६९ ( उत्तररामचरिते ६, २६ )
For Private And Personal Use Only