________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
66
अलङ्कारमहोदधौ
कमायुन्मीलिता निद्रा जृम्भादीनां कृतोदया ॥ ४७ ॥
क्लम-मदालस्य-चिन्ताऽत्याहार - स्वभावादिभिरुन्मीलिता निंद्रा सकलेन्द्रियनिमीलनम् । सा च जृम्भा - शिरोलोलन - नेत्र घूर्णनोच्छ्वसित - निःश्वसिताक्षिनिमीलनादीनामुदयं करोति । यथा
Acharya Shri Kailassagarsuri Gyanmandir
*" निद्दालसपरिघुम्मिरतंस वलंतद्धता रयालोया ।
".
कामस्स विदुव्विसहा दिट्ठिनिवाया ससिमुहीए ॥ १९४ ॥ ४७ ॥ अथ सुप्तम्
निद्रयोन्मुद्रितं सुप्तमथोत्स्वप्नायि तादिकृत् ।
अथानन्तरं निद्रयोन्मुद्रितमुन्मीलितं सुप्तं निद्राया एव गाढावस्था । तच्चोत्स्वप्नायितोच्छ्वसित - निःश्वसित - संमोहनादीनि करोति । यथा+ " ओसुयइ दिनेपडिवक्खवेयणं पसिढिलेहिं अंगेहिं । निव्वत्तिअसुरयरसाणुबंधसुहनिब्भरं सुन्हा ॥ १९५ ॥ अथ स्मृति:वस्त्वन्तरावलोकादेर्भूत्क्षेपादिकरी स्मृतिः ॥ ४८ ॥
"
वस्त्वन्तरं किञ्चिदेकं वस्तु दर्शन - स्पर्शन - श्रवणेभ्योऽभिज्ञानावलोकनप्रणिधानादिभ्यश्च पूर्वानुभूतार्थप्रतिभासः स्मृतिः । सा च भूत्क्षेप-शिरःकम्पमुखमनादीनि करोति । यथा -
" अत्रानुगोदं मृगयानिवृतस्तरङ्गवातैरपनीतखेदः ।
* निद्राऽलसपरिघूर्णमानत्र्य स्त्रवलदर्धतारकालोकाः । कामस्यापि दुर्विषा दृष्टिनिपाताः शशिमुख्याः || + उत्स्वपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरङ्गैः । निर्वर्तितसुरतरसानुबन्धसुखनिर्भरं स्नुषा ||
१ प. उसु० । २ अ. ० प्रवक्त० । ३ अ. र्थस्सु ० ।
For Private And Personal Use Only