________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । या काचिदपरस्यार्थस्य मतिर्बुद्धिर्भवति सा नाभिधातस्तस्या नियमितत्वात् , नाप्युपचारात् तमिमित्तानाममावादपि तु व्यञ्जनव्यापारादेव । यथा
" स सैन्यसैन्धवोठूतः पांशुभिः पूरयन् दिशः ।
न सेहे मिहिरस्यापि पृथिव्यां पततः करान् ।। ७९॥" अत्र मिहिरशब्दप्रत्यासत्तेः किरणेषु नियमितोऽपि करशब्दो दण्डरूपमर्थान्तरं व्यञ्जयन् ' एकछत्रां धरित्री स भुक्तवान्' इति वस्तु प्रकाशयति ।
तथा" यदीयोऽसिः कालः प्रतिकरटिसिन्दूररुचिभि-.
व्यंधात् सन्ध्यां मुक्तास्तदनु किल ताराः समुदगुः । यशाश्वेतज्योतिस्तदथ समभूद् येन जयिना
चिरं चक्रे राकारजनिमयमेव त्रिभुवनम् ॥ ८॥" अत्र काल-तारा-श्वेतज्योतिःशब्दा असि-मुक्ता-यशःशब्दानां सन्निधानात् कृष्णगुण-नैर्मन्य-विशदद्युतित्वेषु नियन्त्रिता अप्यनेहो-नक्षत्र-शीतांशून् व्यञ्जयन्तस्तैः सार्धमुपमानोपमेयतां वनयन्ति ॥ ३२-३४ ॥ .... न शब्दवैचित्र्यमिदं विनाऽश्नुते श्रियं कवीनां भणितिर्महत्यपि। मरीचयश्चण्डरुचो हि दर्पणे निपेतिवांसो विकसन्ति नाश्मनि ॥
इत्यलकारमहोदधौ शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ॥२॥
-
व. •सामाना भिः । २ अ. त्वात् सस०। ३ प. दिति । ४.व. वोद्भूतैः । ५ व. पांसु.। ६ प. यथा । . प. राजा।।
For Private And Personal Use Only