________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४४
अलङ्कार महोदधौ
देवस्य पुरारातेः' इति शब्दान्तरसभिधानात् पशुपतौ ८ ।
"
'मधुना मत्तः कोकिलः ' इति सामर्थ्याद् वसन्ते ९ ।
' तन्व्या यत् सुरतान्तकान्तनयनं वक्त्रं रतिव्यत्यये । तत् त्वां पातु ' इत्यौचित्यात् प्रसादसाम्मुख्ये पालने १० ।
Acharya Shri Kailassagarsuri Gyanmandir
"मात्मत्र परमेश्वरः' इति राजधानीरूपाद् देशाद् राजनि ११ । 'चित्रभानुर्विभात्यत्र' इति कालविशेषाद दिने खौ, रात्रौ च बह्रौ १२ ।
'मित्रं भाति' इति ' मित्रो भाति' इति च व्यक्तिविशेषाल्लिङ्गविशेषात् सुहृदि वौ च प्रतीतिः १३ ।
उदाचादेः स्वरविशेषात् पुनर्वेद एवं विशेषार्थप्रतिपत्तिर्न काव्यमार्गे । तथाहि - 'मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो नै तमर्थमाह । स वाग्वज्जो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ।। ' इति करयटोक्तन्यायान्मिथ्या प्रयुक्तो मन्त्रः प्रयोक्तारमेव हन्ति । यथेन्द्रशत्रुरिति मन्त्रः । पूर्व हि इन्द्रस्याभिचारो वृत्रेणाब्धस्तत्रेन्द्रशत्रुर्वर्धस्वेति मन्त्र ऊहितः । तत्र चेन्द्रस्य शमयिता शातयिता वेति क्रियारूपः शत्रुशब्दः समाश्रितो न तु रूढिशब्दः । तदाश्रयणे हि बहुव्रीहितत्पुरुषयोरर्थाभेदः । ततश्चेन्द्रशत्रुरित्यन्त्योदात्ते षष्ठीतत्पुरुषे प्रयोक्तव्ये आयोदातो बहुव्रीहिर्ब्राह्मणेन प्रयुक्तैस्तेनेन्द्रस्तस्यैवं शमयिता जात इति स्वरो वेद एवोपयोगी, न काव्यमार्ग इति १४ ।
आदिशब्दादभिनयादिभ्यो यथा
इदमित्थणिया इदमिचेहिं अच्छिनत्तेहिं । इदमित्था इद्दहमितेहिं दिअहेहिं ॥ ७८ ॥
एवं संयोगादिभिर्नियन्त्रितादप्येकस्मिन्नर्थे स्थापितादप्यनेकार्थात् शब्दाद्
* एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम् । एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः ॥
१. तन्या । २ अ. प. ०भातीति । ३ व. तदर्थ ० । शतियता चेति । ५ अ. ०स्ते इन्द्र० । ८ प. अ. ०थणिभा । ९ व दियए० ।
४ व. शातयिता जा०, पू. शमयति
६ अ ०व वृत्रस्य शातयिता । ७ प. इत६० ।
For Private And Personal Use Only