________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिशिष्टम् । भावदेवमूरिविरचितः
Acharya Shri Kailassagarsuri Gyanmandir
काव्यालङ्कारसारः ।
श्रीसर्वज्ञं नत्वा काव्यालङ्कारसार संङ्कलनाम् । वक्ष्ये सङ्क्षेपेण स्पष्टं बालावबोधाय ॥ १ ॥ इष्टानिष्टेषु तज्ज्ञानां प्रवर्तन निवर्तनात । काव्यं गुरु- सुहृत्-तुल्यं कार्यं श्रेयो - यशः श्रिये ॥ २ ॥ शक्तिर्व्युत्पत्तिरभ्यासस्तस्य हेतुरिति त्रयम् । सहजा देवता वा (चा) पि प्रतिभा शक्तिरुच्यते ॥ ३ ॥ व्युत्पत्तिः सा तु यच्छास्त्रे व्यवहारे च नैपुणम् । पौनःपुन्यतया तत्तच्छिक्षाऽभ्यासः स उच्यते ॥ ४ ॥ शब्दार्थौ च भवेत् काव्यं तौ च निर्दोष -सद्गुणौ । सालङ्कारौ सतामिष्टावत एतन्निरूप्यते ॥ ५ ॥
३४३
इति श्रीभावदेवाचार्यविरचिते अलङ्कारसीरे काव्य-फल- हेतु स्वरूपनिरूपणो नाम प्रथमोऽध्यायः ॥ १
अथ द्वितीयोऽध्यायः ।
शब्दो मुख्य लक्षणको व्यञ्जक त्रिधा मतः । वाचकापरपर्यायं मुख्यशब्दं विदुर्बुधाः ।। १ ।। शब्दस्यार्थोऽपीत्यभिधा - लक्षणा - व्यञ्जनाभिधैः । व्यापारैर्गम्यः : स्याद् वाच्यो लक्ष्यो व्यङ्ग्यस्त्रिधा क्रमात् ॥ २ ॥
For Private And Personal Use Only
१. अ. प.
० मंगलानां । २. का. विव० । ३. अ. प. सुख० । ४. अ. प. ण्यात् या यत्र । ५. अ. प. ०भ्यास उ० । ६. अ. समाषि०, प. समावि० । ७. अ. प. एव त० ८. अ. प. अलङ्कारे । ९. अ. प. प्ररू० । १०. अ. प ० विधः । ११. अ. प. वर्गर्गः ।