________________
Shri Mahavir Jain Aradhana Kendra
২४
(6
अलङ्कार महोद
16
मुखं ते शशिनैवेदं तुल्यं नान्येन केनचित् ।
मृगाक्षि ! समतामेति सुधयैव वचः पुनः ॥ ६६२ ।।
44
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
46
ܕܕ
अनियमस्तद्विपर्ययस्तदुपेता । यथा
मुखमम्भोरुहं तावत् तवान्वेति कृशोदरि ! |
दन्यदप्यस्ति तदप्यायातु तुन्यताम् ।। ६६३ ।।
,
विक्रिया वस्तुविकारस्तदङ्किता । यथा
19
इन्दुबिम्बादिवोत्कीर्ण पद्मगर्भादिवोद्धृतम् । वदनं तव तन्वति ! विमृशद्भिर्विभाव्यते ॥ ६६४ । अतिशयः प्रकर्षस्तदङ्किता । यथा-
“ स्वय्येव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः । इयानेवानयोर्भेदो मृगशावाक्षि ! नापरः । ६६५ ॥
"
प्रतिषेध औपम्यनिषेधस्तेनाश्लिष्टा । यथा—
" कलङ्किनः प्रिये ! दोषाकरस्य च जडस्य च । न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितम् । ६६६ ॥
"
अद्भुतमाश्वर्यं तेनाश्लिष्टा । यथा
""
यदि किञ्चिद् भवेत् पद्ममुक्षु विभ्रान्तलोचनम् । तत् ते मुखश्रियं धर्तुमिदमुत्सहतां प्रिये ! ।। ६६७ ।।
"
अर्थानामेकशब्दप्रतिपाद्यत्वं श्लेषस्तद्वती । यथा -
For Private And Personal Use Only
शिशिरांशु प्रतिद्वन्द्वि श्रीमत् सुरभिगन्धि च । अम्भोमिव रम्भोरु ! विभाति वदनं तव ।। ६६८ ।। "