________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
" दिवो जागर्ति रक्षायै पुलोमारिर्भुवो भवान् । असुरास्तेन हन्यन्ते सावलेपा नृपास्त्वया ।। ६५७ ॥
"1
Acharya Shri Kailassagarsuri Gyanmandir
तथा धातुना द्योतकीभूतेन द्योत्यते या सा । यथा
44 पूर्णेन्दोस्तव संवादि वदनं वनजेक्षणे ! |
पुष्णाति पुष्पचापस्य जगत्रयजिगीषुताम् ।। ६५८ ।। "
यथा वा
------
" निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा । विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्टकराव धूननम् || ६५९ ।।” तथोपमानोपमेययोर्विपर्यासो व्यत्ययो यस्यां सा । यथा
"
यत् त्वनेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये ! तव मुखच्छायाऽनुकारी शशी । येsपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता
स्त्वत्सादृश्य विनोद मात्रमपि मे दैवेन न क्षम्यते ॥ ६६० ।। "
१ प. अ. ०भिरामः | २ अ ०नानि । ३ प. तथा ।
३१
अत्रेन्दीवरादीनां नेत्रादीन्युपमनानीति विपर्यासः । न चात्र वक्ष्यमाणप्रतीपालङ्कारशङ्का कार्या विपर्यासस्योपमान तिरस्कार हेतुत्वाभावात् ।
तथा साधर्म्यविपक्षभूतं वैधम्र्म्यं तेन शालते या सा । यथा
"
" प्रहितः प्रधनाय माधवानहमाकारयितुं महीभुजा । न परेषु महौजसश्छलाद पकुर्वन्ति मलिम्लुचा इव ।। ६६१ ।। अत्रापकुर्वन्तीत्यस्य विपक्षभूतं नापकुर्वन्तीति वैधर्म्यम् । नियमो ऽन्य साम्यनिवृत्तिस्तेनोपेता । यथा
For Private And Personal Use Only
२४१