________________
Shri Mahavir Jain Aradhana Kendra
३३८
www.kobatirth.org
अलङ्कारमहोदधौ
अथ समासोक्तिमाह
Acharya Shri Kailassagarsuri Gyanmandir
तुल्यैर्विशेषणैरेव प्रतीतपथचुम्बिनः । प्रयोगश्चोपमानस्य समासो [क्तौ ] न साम्प्रतम् ॥९७॥
चकारः पूर्वसमुच्चये । विशेषणसाम्यादेवोपमानस्य प्रतीतौ तत्प्रयोगः समासोक्तौ न युक्ततां चुम्बति, अधिकप्रसङ्गाद् | यथा
" स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया । अनुमानपरिग्रहया स्थितं रुचिरया चिरयायिदिन श्रिया ॥ ९८९ ॥ अत्र यथा तिग्मरुचः ककुभां च विशेषणसाम्यादेव नायकत्वप्रतीतिस्तथा निदाघदिन श्रियोऽपि प्रतिनायकप्रतीतिरस्त्येवेति दयिताशब्दप्रयोगो न युक्तः । एवमप्रस्तुतप्रशंसामुपमेयप्रयोगोऽपि नौचितीं चुम्बति । यथा“ आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते
44
मध्ये वायुरिवाविशंस्तृणमपी (पि) धत्ते मणीनां धुरम् । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां
धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतच्चान्तरम् ॥ ९८२ ॥ अप्रभुमिवेत्युपमेयं विशेषणसाम्यादेव गम्यते । प्रयोगस्त्वस्य नोचितः ||१७|| अर्थालङ्कारसमर्थनार्थमाह
इत्यलङ्कारवैचित्र्यमुक्तमर्थाश्रये कियत् ।
अनन्ता हि कवीन्द्राणां भङ्गीभणितयोऽद्भुताः ॥ ९८ ॥
इत्यमुना पूर्वोक्तप्रकारेणार्थाश्रयणं वाच्यनिष्ठं कियदल्पमलङ्कारवैचित्र्यमुक्तमभिहितम्; सामस्त्येन वक्तुमशक्यत्वात् । हिर्यस्मात् कारणात् कवीन्द्राणामता लोकोत्तरा भङ्गीभणितयो विच्छित्तिविशेषोक्तयोऽनन्ताः सङ्ख्यातीता वर्तन्ते । ता एव चालङ्कारास्ततश्चानन्त्या देवैताः सर्वा अपि वक्तुं न शक्यन्त एवेत्यर्थ इति ॥ ९८ ॥
For Private And Personal Use Only