________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रस्तावना ।
[१७]
श्लोकपरिमितमित्यादि महोदधिकारेणात्र स्वयं स्फुटं निरदेशि । रचनास्थानस्य निर्देशस्तु नाकारि, गूर्जर राजधान्यां पत्तनेऽथवा वीरधवलपालिते मन्त्रीश्वरवस्तुपालप्रतिष्ठाबहुले स्थले धवलक रचना सम्भावयितुं शक्यते ।
अत्र मूले काव्य प्रयोजन - कारणस्वरूपभेदनिर्णय - शब्दवैचित्र्य-ध्वनिनिर्णयगुणीभूतव्यङ्ग्यगताथैवैचित्र्य - दोषव्यावर्णन - गुणालङ्कार - शब्दालङ्कारालङ्कारप्रति-पादकेष्वष्टसु तरङ्गेषु क्रमश: १८, ३९, ६६, ५, २४, ३२, २५, ९९ सख्याकानि ३०४ प्रमितानि सुललितानि पाठ्यानि पद्यानि विद्यन्ते । प्रतितरङ्ग प्रान्ते चैकैकं विशिष्टमुपसंहारकं पद्यं विस्तृते वृत्तेऽन्यानि चानुष्टुप्सु । विवरणे च प्राचीनमहाकविप्रयुक्तानि रसमयानि रम्याणि ९८२ परिमितानि पद्यानि विविधकाव्य- नाटकादिसाहित्य ग्रन्थेभ्य उद्धृत्योदाहृतानि साहित्य कलामर्मज्ञानामाकर्षकाणि भवेयुर्येषां मूलस्थलादिज्ञापिका सूची प्राकृतगाथानां च संस्कृतच्छाया भूरिपरिश्रमेमात्रास्माभिः सङ्कलितोपयुक्ता ज्ञास्यते । एवं ग्रन्थकद्-ग्रन्थादिनामज्ञापिकोपयुक्तानामैतिहासिकनाम्नां सूची प्रदर्शिता, विस्तरेण च विषयानुक्रमोऽपि पृथक् प्रदर्शित इति नेह विशेषेण प्रयत्यते ।
‘प्रस्तुत ग्रन्थकृत्कृतं' काकुत्स्थ केलिसंज्ञकं नाटकं १५००' परिमितं सूचितं गणिकान्तिविजयतिखितायां प्रायः शतत्रयवर्षेम्य: प्राचीनायां ग्रन्थसूच्याम् [पुरात स्वे पु. २, ४. ४२६] ग्रन्थकर्तुरन्ये प्रन्यास्तपरि ज्ञापिताः । आचार्य भावदेववरिः ।
कालिकाचार्यसन्तानीयस्य खण्डिलगछीयस्य विक्रमीयपश्ञ्चदशशताब्दी प्रारम्भ
Acharya Shri Kailassagarsuri Gyanmandir
" ततो गुणानामधिदैवतं परं जयन्त्यमी श्रीमरचन्द्रसूरयः । यद्वाचि विन्यस्तमराऽद्य भारती बिभर्ति भासुखसङ्गमं चिरात् ॥
एते काव्यकलारहस्य मतुलं शिष्यप्रकाण्डेषु यद् व्याचक्षुर्नरचन्द्रसूरिगुरवो वात्सल्य कल्लोलिताः ।
तत् किञ्चित् सुधियां चमत्कृतिकृते व्युत्पत्तये चास्मनस्तत्पादद्वय पङ्कजालिर लिखत् सूरिर्नरेन्द्रप्रभः ॥
" नयन- वसु-सूर १२८२ वर्षे निष्पन्नायाः प्रमाणमेतस्याः । अजनि सहस्रचतुष्टय मनुष्टुभामुपरि पञ्चशती ॥
ܕܕ
- अलङ्कार महोदधि प्रान्ते ( खो० ९-११ )
For Private And Personal Use Only