________________
Shri Mahavir Jain Aradhana Kendra
#6
www.kobatirth.org
अत्रानुपनीतस्य वेदाध्ययनं विरुद्धम् । अर्थशास्त्रेण यथा
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
असावनुपनीतोऽपि वेदानधिजगे गुरोः ।
स्वभावशुद्धः स्फटिको न संस्कारमपेक्षते ॥ ४०६ || "
(1 कामोपभोग साफेन्यफलो राज्ञां महीजयः ।
"
अहङ्कारेण जीयन्ते द्विषन्तः किं नयश्रियो ? ॥। ४०७ ॥
44
अत्र महीजयस्य धर्मफलस्य कामोपभोग फलत्वेनाननुमतत्वात् । विपक्षविजये चाहङ्कारस्य हेतुत्वाभावादर्थशास्त्रविरोधः ।
कामशास्त्रेण यथा
" विधाय दूरे केयूरमनङ्गाङ्गनमङ्गना ।
बमार कान्तेन कृतां करजोल्लेखमालिकाम् || ४०८ ॥ "
Acharya Shri Kailassagarsuri Gyanmandir
---
अत्र केयूरपैदेन नखक्षतं न क्वापि भणितम् ॥ ९ ॥
अर्थं प्रसिद्धिविरुद्धः प्रसिद्ध्या देश-काल-कविसमयादिजनितया विरुद्धः । तत्र देशविरुद्धो यथा
सुराष्ट्रवस्ति नगरी मथुरा नाम विश्रुता । अक्षोट - नालिकेराङ्की यदुपान्ताद्विभूमयः ॥ ४०९ ॥ "
**
कालविरुद्धो यथा
१५९
अत्र सुराष्ट्रेषु मथुरायोस्तत्पर्यन्ताद्रिषु चाक्षोटादीनामभावाद् देशवि
रुद्धः ।
---
" पद्मिनी नक्तमुनिद्रा स्फुटत्यह्निकुमुद्वती । मधुस्फुल्ल निचुलो निदाघो मेघदुर्दिनः ॥ ४१० ॥ "
For Private And Personal Use Only
१ अ. ०साकल्य० । २ व. व्यः । ३ अ. ०गत्वेनाननु० । ४ व ०क्षज० । ५ व. ०दे नख० । ६ व. अत्र । ७ व ०ष्ट्रेस्ति । ८ व ०र्शता । ९ व व्यास्ततः प० ।