________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६
अलङ्कारमहोदधौ ईषद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी
मुग्धत्वस्य च यौवनस्य च सखे ! मध्ये मधुश्रीः स्थिता ॥५२१॥"
अत्र मधुश्रियो मौग्ध्यत्याग-यौवनारम्भकृतानां विशेषणनामारम्भनिर्वाहः।
न पुनरेवं यथा" च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा
मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः । अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो
न च जरठतामालम्बन्ते क्रमोदयदायिनीम् ॥ ५२२॥" अत्र ऋतुसन्धिवर्णने मलयमरुतामुमयसाधारणत्वाभावात प्रक्रमभेदः ।
अग्राम्यत्वं ग्राम्यत्वाभावः शरीरं यस्यास्तथाविधा या काऽप्युदारता स्यात् । यथा
" त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः ___कलानां सीमान्तं परमिह युवामेव भजथः ।
अगि ! द्वन्द्वं दिष्ट्या तर्दति सुभगे ! संवदति वा___ मनः(तः) शेषं चेत् स्याज्जितमथ तदानीं गुणितया ॥ ५२३॥"
तास्तिस्रोऽपि भग्नप्रक्रम-ग्राम्ययोर्दोषयोर्या त्यागक्रिया परिहारविधिस्तदामिकास्तत्स्वरूपास्ततश्च माधुयौजा-प्रसादास्त्रय एव गुणाः । ये च कैश्चिञ्चतुविशत्यादयोऽप्युक्तास्तेऽप्येष्वेवान्तर्मवन्तीति ॥ १३-१४ ॥
अथ माधुर्यस्वरूपमाह - सर्वप्रहलादि माधुर्यं चेतसो द्रुतिकारणम् ।
मूलायतनमतस्य शृङ्गारः स्मरजीवितम् ॥ १५ ॥ सर्वेषामवला-बाल-गोपालादीनाभान्दकारि माधुर्य माधुर्याख्यो गुणः । कृत १ व. •षाणामा० । २ अ. जठर० । ३ व. अपि । ४ व. तदिति ।
For Private And Personal Use Only