________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणनिर्णयो नाम षष्ठस्तरङ्गः ।
१९५
tai Harai स्वभावस्य सूक्ष्मस्वरूपस्य या स्फुटता व्यक्तिस्तद्रूपा तदात्मिका या चेयमर्थव्यक्तिरुच्यते । यथा
" स्पृष्टेषु शहखशकलच्छविषु छदानां राजीभिरङ्कितमलक्तकलोहिनीभिः । गोरोचनाहरितवस्तु बहिः पलाशमामोदते कुमुदमम्भसि पल्वलस्य ॥ ५१९ || " प्रसादादयो गुणा अस्मत्प्रसादोऽस्माभिवक्तुमीष्टो यः प्रसादः स एव प्रासादस्तस्य कक्षालक्ष्मीविडम्बिनः प्रदेश विशेषसम्पदनुकारिणस्तदन्तर्भूता इत्यर्थः ।। १०-१२ ॥
अथ कियतामपि दोषत्यागेन स्वीकारमाह
या तु मार्गपरित्यागस्वरूपा समता मता । या च सा प्रक्रमाभेदरूपा वैषम्यविग्रहा ॥ १३ ॥ अग्राम्यत्वशरीरा च या काऽपि स्यादुदारता । ता भग्नप्रक्रम - ग्राम्यदोषत्यागक्रियात्मिकाः ॥ १४ ॥ मार्गापरित्यागः प्रक्रान्तपदबन्धवत्परिहारः स्वरूपं यस्यास्तादृशी या च समताऽभीष्टा । यथा
" यच्चन्द्रकोटिकर कोरकभारभाजि बभ्राम बभ्रुणि जटापटले हरस्य । तद् वः पुनातु हिमशैलशिला निकुञ्जझात्कारडम्बरविराजिसुरापगाऽम्भः ।। " अत्रारम्भादापरिसमाप्ति पदबन्धस्यैकरूपतानिर्वाहात् समता ।
प्रक्रमाभेद एव रूपं यस्य तदेवंविधं यद् वैषम्यं तद्विग्रहः शरीरं यस्यास्तादृशी याच सौ मता । यथा
" अग्रे स्त्रीनखपाटलं कुरंबकं श्यामं द्वयोर्भागयोलाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति ।
१ अ. ०सक० । २ अ ० चंद्रकर० । ३ ब. सा सम० । ४ अ. ०ब० । ५ अ. ०मपो० ।
For Private And Personal Use Only