________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६२
अलङ्कारमहोदध
"मैत्रानुल्लिखिताक्षमेव निखिलं निर्माणमेतद् विधेरुत्कर्षप्रतियोगि कल्पनमपि न्यत्कौरकोटिः परा । याताः प्राणभृतां मनोरथगतीरुल्लङ्घय यत्सम्पदस्तस्याभासमणीकृतौ श्मसुम रश्मत्वमेवोचितम् ॥ ४१७ ॥ "
Acharya Shri Kailassagarsuri Gyanmandir
अत्र छायामात्र मणीकृताश्म सुमणे स्तस्याश्म तैवोचितेति नियमे वाच्ये तस्याभासेत्यनियम उक्तः ।
चतुर्थो यथा
" वक्त्राम्भोजं सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तर्मान सेऽस्मिन् कथमवनिपते । तेऽम्बुपानाभिलाषः १ ।। "
अत्र शोण इत्यनियमे वाच्ये शोण एवेति नियम उक्तः । अथ साकाङ्क्षो यः पदान्तरसापेक्षः । यथा
-
" अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत दुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया । उत्कर्ष च परस्य मान - यशसोर्विस्रंसनं चात्मनः
स्त्रीरत्नं च जगत्पतिदेशमुखो देवः कथं मृष्यति ? ॥। ४१९ ॥ " अत्र स्त्रीरत्नमिति कर्मपदमुपेक्षितुमिति क्रियापदसापेक्षम् । अथ ग्राम्यो वैदग्ध्यवश्चितो यथा
46 स्वपिति यावदयं निकटो जनः स्वपिमि तावदहं किमपैति ते' ? | तयि ! साम्प्रतमाहर रूपकं ( कूर्परं) त्वरितमूरुमुदश्चय कुश्चितम् ॥
"
१व अत्रा० । २ व. ०व निर्मा०
३ व. ०र्षयो० । ४ व. ०त्कानको० । ५ व.
ताश्मत्वमेवाद्भुतं । ६ प. स्तरम० । ७ व ०० । ८ व. अर्थत्वाप्र० ९ भ. ते
त्व० । १० व. ०दपि ।
For Private And Personal Use Only