________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
यथा वा
" सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती मा मा मुश्च शठेति कोपवचनैरानर्चित भ्रूलता । सीत्काराश्चितलोचना सरभसं चुम्बिता मानिनी प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः || १०७ ।। अथ विप्रलम्भमाह -
""
विप्रलम्भस्तु शङ्कादिव्यभिचारिमान् । तापादिकृत् स्पृहा - शाप - वियोगेर्ष्या - प्रवासजः ॥ १६ ॥
६१
॥१५॥
सम्भोगसुखलोभेन विशेषेण प्रलभ्यते आत्माऽत्रेति विप्रलम्भः । स च पुनः शङ्कादयः शङ्कौत्सुक्य-मद- ग्लानिप्रभृतयस्ते च ते व्यभिचारिणश्च ते विद्यन्ते यस्य स तद्वान् । तापादीन् ताप - जागर- कार्श्य - प्रलापादनिनुभावान् करोतीति । स च स्पृहा - शाप - वियोगे - प्रवासेभ्यो जायते । तत्र स्पृहा प्रथमाभिलाषस्वत्सकाशाद् यथा
" स्मरनवनदीपूरेणोढा मुहुर्गुरुसेतुभि
पविता दुःखं तिष्ठन्त्यपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा
नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ १०८ ॥ "
इदं च शापतिरस्कृतायामुर्वश्यां पुरूरवसो वचनम् ।
१ . टेऽधरपल्लवे । २ प ० से जा० । ३ प ०जते० ।
For Private And Personal Use Only
शापाद् यथा
64
तिष्ठेत् कोपवशात् प्रभावपिहिता दीर्घ न सा कुप्यति स्वर्गात्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तु विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्त्तिनीं
सा चात्यन्तमगोचरं नयनयोतिति कोऽयं विधिः ! ।। १०९ ।। "