________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६२
अलङ्कार महोदव
वियोगाद् यथा
66
अन्यत्र व्रजतीति का खलु कथा नैवास्य तादृक् सुहृद्
यो मां नेच्छति नागतश्व स हहो ! कोऽयं विधेः प्रक्रमः ? | इत्यल्पेतर कल्पना कवलितस्वान्ता निशान्तान्तरे
बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ॥ ११० ॥ " ईर्ष्यातो यथा
66
सा पत्युः प्रथमेऽपराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलना- वक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
""
बाला केवलमेव रोदिति लुठल्लोलोदकैरश्रुभिः ॥ १११ ॥ सख्युर्भावः सख्यं सौहार्द तेनोपदेशः ।
प्रवासाद् यथा
" प्रस्थानं वलयैः कृतं प्रियसखैरस्त्रैरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वैः समं प्रस्थितं
गन्तव्ये सति जीवित ! प्रियसुहुत्सार्थः किमु त्यज्यते १ ।। ११२ ।। " एवं च यद्यपि चुम्बनालिङ्गनादिभिः सम्भोगस्यानन्त्यमुक्तम् तथापि पश्चप्रकारविप्रलम्भानन्तरभावित्वात् तस्यापि पञ्चविधत्वमेव । त स्पृहानन्तरं सम्भोगो यथा -
*" लीलाइ तुलिअसेलो क्खउ वो राहियाइ थणवट्ठे । हरिणो पढमसमागमसज्झ सवसवेविरो हत्थो ॥ ११३ ॥
17
-
Acharya Shri Kailassagarsuri Gyanmandir
लीलया तुलितशैलो रक्षतु वो राधिकायाः स्तनष्पृष्ठे । हरेः प्रथम समागमसाध्वसवशवेपमानो हस्तः ॥
For Private And Personal Use Only
1
१ अ. सहसा । २ अ ० थमाप० । ३ अ ०शः तं विना । ४ व. तत्रापि । ५ व. ० लिय० ।
६ अ. १. रख० । ७ प ० आइ ।