________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यालङ्कारसारसङ्ग्रहः ।
काक्वा तु गुरुनिघनत्वात् विदेशं गन्तुमुद्यतः। कोकिलारावमधुरे समये नेष्यति प्रियः ॥ ३ ॥ वर्णसाम्यमनुप्रासा छेकगो लोटगो द्विधा । आये व्यञ्जनसादृश्यं सकृदन्यत्र भूरिशः ॥ ४ ।। अत्रोदाहरणे देव ! केवलालोकभास्वते । तुभ्यं नमोऽस्तु कन्दर्पसपेदपंगरुत्मते ॥ ५॥ तत्पदाख्योऽपि लाटानामनुप्रासो भवेद् यथा । तपसा किं सरागश्चेत् तपसा किं स नो यदि १ ॥६॥ यमकं यत्र वर्णानां सदृशानां पुनः श्रुतिः । श्लोकाध-पद-पादानामावृत्या तदनेकपा ॥ ७॥ विपदन्तपदं तवं देहि नः कमलानन ! । केवलं केवलं त(य)त्र देहिनः कमलानन ! ॥८॥ स श्लेषो यत्र भिन्नार्थाः शब्दाः श्लिष्यन्त्यभिन्नवत् । पृथुकार्तस्वरस्थानं गृहं ते मेऽधुना विभो । ॥९॥ चित्रं मरु(मुर)जबन्धादि खंग-चक्रातपत्रगम् । विचित्रमुदितं तत्र पद्मबन्धगतं यथा ॥ १० ॥ दक्षत्वदहनामन्ददत्तानन्द ! दयास्पद !। दरोभेद दवाम्भोद ! दद्या दमदै ! मे मुदः ॥ ११ ॥ न-णौ ड-लौ ब-वावेको रै-लावप्यस्वरौ मैतौ । स्वच्छा विदुः स्वसंयोगे यमके श्लेष-चित्रयोः ॥ १२ ॥
१ अ. प. रुनिशे मित्रे च सहजप्राकृतावापि । ३६ उपकान। २ अ. प. वृत्तिगो । ३ का. क्लिश्यति । ४ अ. प. रथ च०। ५ अ. प. दिवं । ६ अ. प. ददना. बंधमया०। ७ मदद । ८ अ. प. वला० । ९ का. नमौ । १० का. बिंदु ।
For Private And Personal Use Only