________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
यथा वा
" चकासे पनसप्रायैः पुरी खण्डमहाद्रुमैः ।
27
Acharya Shri Kailassagarsuri Gyanmandir
46
लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे
अत्र 'चल डामर' इत्यत्र व्यञ्जनसम्पर्के ' रुचि कुरु चकासे पनस-पुरीखण्डशब्देषु तु पदप्रत्यासत्तौ व्रीडा - जुगुप्सयोः स्मरणादश्लीलता ।
अथानिष्टान्यार्थमनिष्टः प्रकृतविरुद्धोऽन्योऽर्थो यत्र । यथा—
" राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ ३३४ ॥ "
अत्र प्रकृते बीभत्सर से विरुद्वस्य शृङ्गारस्य व्यञ्जकोऽपरोऽर्थः । अथास्थानसमासपददुः स्थितमस्थाने समासेन पदेन च दुःस्थितम् । यथा“ अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः । प्रोद्यद्दूरतर प्रसारितकरः कर्षत्यसौ तत्क्षणात्
फुल्ल कैरवकोश निस्सरदलिश्रेणीकृपाणं शशी ।। ३३५ ॥ ̈
अत्र क्रुद्धस्योक्तौ समासो न कृतः, कवेरुक्तौ तु कृत इत्यस्थानसमासः ।
मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्तः कपोलस्थलम् । पार्वत्या नखलक्ष्मशङ्कितसखीनमस्मितही तया
97
प्रोन्मृष्टः करपल्लवेन कुटिलाऽऽताम्रच्छविः पातु वः ।। ३३६ ।।
अत्र नखलक्ष्मेति पदात् कुटिलाऽऽताम्रेति पदं वाच्यम् ।
अथ पतत्प्रकर्ष पतन् प्रकर्षो यत्र । यथा
For Private And Personal Use Only
१३९
--
१ अ. लंडा । २ प ०कः प० । ३ प ० ये । अ. ०न् दू० । ६ प ०ने स० । ७प०म० । ८ प ०र्षो यथा ।
५ प ० स० ।