________________
Shri Mahavir Jain Aradhana Kendra
१४०
अलङ्कारमहोदधौ
46
'कस्कः कुत्र न घुघुरायितधुरीघोरो घुरेच्छ्रकरः
कस्कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ? | के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहस्नेहविलासबद्धवसतिः पश्चाननो वर्त्तते ॥ ३३७ ॥
+3
अत्र यथोत्तरमनुप्रासः प्राप्तप्रौढिनिबन्धनीयः पतत्प्रौढिस्तु निबद्धः । अथाप्रोक्तवाच्यमप्रोक्तमनभिहितं वाच्यमवश्यवक्तव्यं यत्र । यथा
अप्राकृतस्य चरितातिशयैश्च दृष्टैरत्यद्भुतैर्मम हृतस्य तथाप्यनास्था । कोsप्येष बीर शिशुका कृतिरप्रमेयमाहात्म्य सारसमुदाय मयः पदार्थः । ३३८ ॥ " अत्र मम हृतस्येत्यत्रापहृतोऽस्मीति विधिर्वाच्यः । तथापीत्यस्य द्वितीयवाक्यगतत्वेनैवोपपत्तेः ।
अथ त्यक्तप्रसिद्धिकं त्यक्ता प्रसिद्धिर्येन । यथा—
“ रणन्ति पक्षिणः क्ष्वेडं च
।
27
इदं बृंहितमश्वानां ककुद्मानेष हेषते ।। ३३२ ॥
"
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्र मञ्जीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति स्वनित मणितादि सुरते मेघादिषु गर्जितप्रमुखमित्यादि प्रसिद्ध्यतिक्रान्तत्वात् त्यक्तप्रसिद्धिकम् ।
44
अथ पुनरुक्त पदन्यासं पुनरुक्तः पदन्यासो यत्र । यथा
" अधिकरतलतल्पं कल्पितस्वापलीला परिमलननिमीलत्पाण्डिमा गण्डपाली । सुतनु ! कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥”
अत्र लीलेति पुनरुक्तम् ।
अथातिरिक्तपदमतिरिक्तमधिकं पदं यत्र । यथा—
इदमनुचितमक्रमश्च पुंसां यदिह जरस्यपि मान्मथा विकाराः । यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ ३४१ ॥ "
१ व. क्ष्वेडां । २ व. ०षु कु० । ३ व स्तनि० ।
For Private And Personal Use Only