________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
अलकारमहोदधौ सदृशावलोकनं विना तु स्मृति यमलङ्कारः । यथा" अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥ ६८० ॥" इत्यादौ प्रागुदाहृते व्यभिचारिणि अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मर्तुर्दशाभावित्वमसमीचीनमिति ।
अथ सादृश्यहेतुकत्वेनैव स्मरणानुयायिनं संशयमाह
संशयः स तु सन्दिह्यमानत्वं प्रकृतस्य यत् ॥ १६ ॥
स पुनः संशयाख्योऽलङ्कारो यत् प्रकृतस्य वर्ण्यमानस्य सदृशप्रस्तावादप्र. कृतेन केनापि सदृशवस्तुना सन्दिह्यमानत्वं सन्देहविषयत्वं स च संशयः शुद्धो निश्चयगर्भो निश्चयान्तश्च ।
तत्र शुद्धो यत्र संशय एव पर्यवसानम् । यथा" सेयं किं कालरात्रिः किमुत पितृपतिप्रजिह्वालतेयं
किंवा कालीकटाक्षद्युतिरियमथवा देहिनी दुर्दशेयम् । इत्थं सङ्ग्रामरङ्गाङ्गणभुवि नटनापाटवं नाटयन्ती
दृष्ट्वा यस्यासियष्टिं प्रतिनृपतिभटैः स्वैरमूहाम्बभूवे ॥ ६८१ ॥" अत्र रूपकृतं सादृश्यम् ।
यथा वा" आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा
नासाग्रे नयनं यदेतदपरं यच्चैकनिष्ठं मनः । मौनं चेदमिदं च शून्यमखिलं यद् विश्वमाभाति ते
तेद् ब्रूयाः सखि ! योगिनी किमसि भोः ! किंवा वियोगिन्यसि ? ॥६८२॥"
१ प. शालो० । २ अ. ०ना स्मृ० । ३ प. तैरपनी । ४ प. अत्रादौ । ५ अ. यद् ।
For Private And Personal Use Only