________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ४ ]
अलङ्कार महोदधि
आह्लादनो दण्डनायकः ।
थारापद्र - सत्यपुर- वॅटसर सङ्गमखेटक ( संखेडा ) प्रभृतिषु जिनचैत्य - निम्बा दिधर्मकार्यकर्त्राने गल्लककुलीने नाणहि नगरे वासुपूज्यप्रभुप्रासादस्य जीर्णोद्धारोऽकारि, एतस्यैव चाम्यर्थनया नागेन्द्रगच्छोयेन वर्धमानसूरिणा वि. सं. १२९९ वर्षे १४९४ इलोकपरिमितमाह्लादनाङ्कं वासुपूज्यचरितं महाकाव्यं व्यरचि, यद भावनगरस्थया जैनधर्मप्रसार कसभया प्राकाशि।
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्री श्वरवस्तुपाल - परिचायकाः ।
""
यः स्वीयमातृ-पितृ - पुत्र - कलत्र - बन्धुपुण्यादिपुण्यजन ये जनयाञ्चकार । सद्दर्शन व्रजविकासकृते च धर्मस्थानावली - वलयिनीमवनीमशेषाम् || " - नरनारायणानन्दे [ सर्गे १६, श्लो. ३७]
" तेन भ्रातृयुगेन या प्रतिपुर - ग्रामाध्व-शैल-स्थलं
वापी- कूप - निपान- कानन - सर: - प्रासाद - सत्रादिका । धर्मस्थान - परम्परा नवतरा चक्रेऽथ जीर्णोद्धृता
तत्सङ्ख्याऽपि न बुध्यते यदि परं तद्वेदिनी मेदिनी ॥
- अर्बुदगिरो वस्तुपालान्वयप्रशस्तौ [ श्लो. ६६ ] सोमेश्वरः ।
ܕ
यस्य प्रार्थना - प्रेरणास्थालङ्कारमहोदधेः प्रणयनमजनि, तस्य सुप्रसिद्धस्य विद्वद्रवत्सलस्य गुर्जरेश्वर भीम - महाराणकवीरधवल - मन्त्रीश्वरवस्तुपालस्य सचिवतेजःपालाग्रजस्य समुज्ज्वल कीर्ति - प्रशस्तिप्रबन्धास्तत्समकालीनैरनेकैः प्रादेः कविभिरनेकैश्चानन्तरैविद्यदुभिर्विहिता अत्र तेषां नामनिर्देशमात्रेणैव सन्तुष्यते ।
नर-नारायणानन्दमहाकाव्यम् - गायकवाडप्राच्य ग्रन्थमालायामित: [क्र. २ ] प्रागेव प्रकाशिते गूर्जरेश्वर महामात्य वस्तुपालविरचितेऽस्मिन् महाकाव्ये षोडशे सर्गे तेन स्वयं निजवंश - प्रशस्तिपरिचयोऽकारि । प्रतिसर्गप्रान्तेऽन्यकविकृतप्रशंसया महा मात्यप्रतिकृत्या च साकं तत् प्रकाश आगतम् । तत्परिशिष्टादिनिरीक्षकाणां तत्कृतस्तोत्र - सूक्तादिकमपि विदितम् ।
For Private And Personal Use Only
कीर्तिकौमुदी -गुर्जरेश्वरपुरोहितेन सोमेश्वरेण सुकविना सन्दर्भिता प्रस्तुतस्य महामात्यस्य कीर्तिर्विलसति कीर्तिकौमुदीसंज्ञके नवसर्गात्मके महाकाव्ये, प्रशस्तिव