________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणनिर्णयो नाम षष्ठस्तरङ्गः ।
प्रियङ्गौ नासङ्गं रचयति न चूते विचरति स्मरलक्ष्मीलीला कमलमधुपानं मधुकरः ॥ ५११ || " अन्ये पुनरन्यधर्माणामन्यत्राधिरोपणं समाधे (धि) रित्याहुः । यथा" प्रतीच्छत्याशोक किशलय परावृत्तिमधरः
कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् ।
Acharya Shri Kailassagarsuri Gyanmandir
“ आरोहत्यवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्द्धते
परिम्लानप्रायामनुवदति दृष्टि: कमलिनी
मितीयं माधुर्यं स्पृशति च तनुत्वं च भजते ।। ५१२ ॥ ” अस्मन्मते त्वपमुपचारविचित्रतैव ।
बन्धविकटत्वं यत्र पदानि नृत्यन्तीवेति प्रतीतिस्तद्रूपा या चेयमुदारता
प्रकटिता । यथा
खं व्यालेढि विचेष्टते क्षितितले कुञ्जोदरे लीयते ।
१९३
अन्तर्भ्राम्यति कोटरस्य विरसत्यालम्बते वीरुधः
किं तद् यन करोति मारुतवश्चं यातः कृशानुर्वने ॥ ५९३ ॥ " या च बन्धौज्ज्वल्यलक्षणा कान्तिर्या विना पौराणी छायेत्युच्यते । यथा" ग्रामैरक्रमलूयमान कलमे गोठैररण्योदरे
द्रोणीकोणवितन्यमानतिभिः सार्थैस्त्वरावाहिभिः । दुर्गेरर्गलगोपुराङ्गघटना निर्विण्णविज्ञानिक
**
यात्रासमयं वदन्ति परितः प्रत्यर्थिनां भूमयः || ५१४ ॥ या च प्रदीप्तरसतरूपा कान्तिर्यथा -
" उत्तिष्ठन्त्या रतान्ते भरमुरगपती पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विग (लु) लितकबरीभारमंसं वहन्त्याः । भूयस्तत्कार्यं कान्तिद्विगुणितसुरतप्रीतिना सौरिणा वः
शय्यामा लिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ ५१५ || "
१ व त्विय० । २ अ. दरे० । ३ व. से व० । व ०त्कालका० ।
२५
For Private And Personal Use Only