________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यस्य प्रयोजन-कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः । १३ " अश्यद्विश्वम्भराणि भ्रमितभुवनभृत्कुम्भिकुम्भीनसानि
त्रुट्यचाराणि तुङ्गद्धरणिधरशिर श्रेणिशीर्यदृषन्दि । दिग्दीर्णोदन्वदाम्पि भ्रमदमरचमूचक्रचश्वद्वियन्ति व्यस्यन्तु व्यापदं वस्त्रिपुरविजयिनस्ताण्डवाडम्बराणि ॥ ७॥"
द्वितीयं यथा-- "प्रेङ्खद्भिश्चन्द्रपादैर्विहितपरिकरः स्फाटिकारानुकारै_ रव्याज्जूटः पुरारेः शिरसि सुरसरित्तीरदेशारषट्टः । बन्धाहेः श्वासवातैः शुषिरकवलितोद्वान्तवारि भ्रमन्ती
कापाली यत्र माला रयचलितघटीचक्रलीला तनोति ॥ ८॥" यद्यपि प्रायः शब्दार्थालङ्काराणां नान्तरीयकत्वं तथापि प्राधान्येन निर्देश इति ॥ १७ ॥
शब्दार्थवैचित्र्यसुधातरङ्गिते सरस्वतीस्रोतसि मांसलश्रियम् । करोति यः काव्यकलामृणालिनी स एव कश्चित् कविवासरेश्वरः॥
इत्यलङ्कारमहोदधौ काव्यस्य प्रयोजन-कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः ॥ १॥
G
१व. शश्वद्ध० । २ अ. प्रेषद्भि० । ३ प. इत्यलङ्कारमहोदधौ काव्यस्य प्रयोजन-कारण-स्वरूपभेदवर्णनो नाम प्रथमस्तरमः ॥१॥ २ प. भेदाद्यस्त०, व. भेदाय नि ।
For Private And Personal Use Only