________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
अलङ्कारमहोदधौ " सन्ति तत्र त्रयो मार्गाः कविप्रस्थानहेतवः ।
सुकुमारो विचित्रश्च मध्यमश्चोभयात्मकः ॥ ५३१ ॥" परे केचिदुपनागरिकां परुषां कोमलां च वृत्तिमवदन् । यदूचुः
" माधुर्यव्यञ्जकैर्वर्णरुपनागरिकेष्यते । . ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः ।। ५३२ ॥" केचित् पुनर्वैदर्भी गौड-पश्चालजे अपीति गौडीयां पाश्चाली च रीतिमवदन् । यदूचिरे'वैदर्भी गौडीया पाञ्चालीति रीतयस्तिस्रः' इति ।। ३० ॥
अथ गुणविशेषनियतवर्णादीनामपवादमाहवक्तृ-वाच्य-प्रबन्धानामौचित्येन क्वचित् पुनः। वर्ण-सङ्घटनाऽऽदीनां वैपरीत्यं न दोषकृत् ॥ ३१ ॥
कचित पुनर्वक्तृवाच्यस्य प्रबन्धस्य वौचित्येन वर्णानामक्षराणां सङ्घटनानां गुम्फानामादिशब्दाद् वृत्तीनां च वैपरीत्यमन्यथात्वं न दोषकत् न दुष्टमित्यर्थः ।
___ तत्र वनौचित्येन यथा" मन्थायस्तार्णवाम्भाप्रतिकुहरचलन्मन्दरध्यानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटाऽन्योन्यसङ्घट्टचण्डः । कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥५३३॥" अत्र यद्यपि न वाच्यं कोपादिव्यञ्जकं काव्यं चाभिनेयं तथापि भीमसेनस्य वक्तुरौचित्यादुद्धता वर्णादयः ।
वाच्यौचित्येन यथा
१ अ. नां वैष० । २ अ. ०फादि० । ३ व. वाच्यं ।
For Private And Personal Use Only