________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणनिर्णयो नाम षष्ठस्तरङ्गः ।
अथ प्रसादं विवृणुतेशब्दश्रवणमात्रेण दुर्विगाहगभीरिमा । रसपर्यन्तविश्रान्ति नाऽऽकूतमनोरमः ॥२७॥ विद्वदाह्लादको यत्र झगित्यर्थः प्रतीयते ।
सर्वसाधारणात्मानं तं प्रसादं गुणं विदुः ॥ २८ ॥ यत्र यस्मिन् सति शब्दश्रवणमात्रेणार्थोऽभिधेयो विमर्शमन्तरेणापि झगित्येव प्रतीयते । किम्भृतोऽर्थः १ दुर्विगाहो दुःखविज्ञेयो गभीरिमाऽगाधत्वं यस्य स तथा । रस एव पर्यन्ते निक विश्रान्तिरवस्थानं यस्य स तथा । नानाकृतमनोरमो विविधाभिप्रायसुन्दरः । सर्वत्राप्यपिशब्दो द्रष्टव्यः । अत एव विद्वदाबादका सचेतनचमत्कारी तं सर्वेषां रस-समास-गुम्फानां साधारणात्मानं सामान्यखरूपं प्रसादं नाम गुणं विदुः कथयन्ति । यथा
" परिम्लानं पीनस्तन-जघनसङ्गादुभयत____ स्तनोमध्यस्यान्तः परिमलनमप्राप्य हरितम् । इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः
कृशाङ्गयाः सन्तापं वदति बिसिनीपत्रशयनम् ॥ ५३० ॥" ___ अथ माधुर्यादीनां मतान्तरेण संज्ञान्तरमाहमाधुर्यं सुकुमाराख्यं मार्ग केऽप्यवदन बुधाः । विचित्रमोजस्तन्मिश्रीभावजं मध्यमं पुनः ॥ २९ ॥
उपनागरिकां वृत्तिं परुषां कोमलां परे। .. . रीति केचित् तु वैदर्भी गौड-पञ्चालजे अपि ॥ ३० ॥ माधुर्य सुकुमाराभिधमोजो विचित्राभिधं तदुभयमित्रत्वसम्भवं मध्यम नाम मार्ग केऽपि बुधाः कुत्तु(च)कादयोऽवदन् उक्तवन्तः । यदाहुः
१६. ०णात्मना । २ अ. ० त० ।
For Private And Personal Use Only