________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
३२९ एमिस्तत्परिरम्मनिर्भरतरैरङ्गैः कथं स्थीयतां ?
कष्टं तद्विरहेण सम्प्रति वयं कृच्छामवस्थां गताः ॥९५०॥" अत्र चिन्ताविप्रलम्भस्य ।
ऊर्जस्वि यथा"बन्दीकृत्य नृप! द्विषां मृगदृशस्ताः पश्यतां प्रेयसां
श्लिष्यन्ति प्रणयन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः । अस्माकं सुकृतैदृशोर्निपतितोऽस्यौचित्यवारांनिधे !
विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ।।९५१॥" अत्र रसाभाव(वा)मासौ प्रथम-द्वितीयार्धयोत्यौ रत्याख्यभावस्य ।
समाहितं यथा" अविरलकरवालकम्पनै कुटीतर्जन-गर्जनैर्मुहुः ।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणेक्षणात् ।।९५२।।" अत्र मदप्रशमो रत्याख्यभावस्य ॥ ८६ ॥ ।
इत्यलङ्कारानमिधाय तेषामन्योन्यसम्पर्कजनितमलङ्कारद्वयमिदानी विवक्षुरादौ संसृष्टिमाह
त एते यत्र सम्पृक्तास्तिल-तन्दुलवन्मिथः। स्वातन्त्र्येणावतिष्ठन्ते संसृष्टिः साऽभिधीयते ॥ ८७ ॥ सम्पर्को हि तिल-तन्दुलन्यायेन संयोगरूपः क्षीर-नीरन्यायेन च समवायरूपस्तत्र पत्र क्वचित् त एते प्रसिद्धिं काष्ठों प्राप्ता अलङ्कारास्तिलतन्दुलवन्मिथः परस्परं सम्पृक्ताः सम्मिलिताः स्वातन्त्र्येण पृथक् पृथक् प्रतीयमाना अवतिष्ठन्ते सा संसृष्टिनामाऽलङ्कतिः । यथा मणि-मुक्तासुवर्णादीनां पृथक् शोभाहेतुत्वेऽपि तत्सम्पर्कविशेषकृतं शोमान्तरमन्मीलति तद्वदेतेषामपीत्यलङ्कारान्तरमेतत् । सा च शब्दालङ्कारसंसृष्टिरालङ्कारसंसृष्टिरुभयसंसृष्टिश्चेति त्रिधा । तत्राद्या यथा
For Private And Personal Use Only