________________
Shri Mahavir Jain Aradhana Kendra
६५
www.kobatirth.org
roarrariant
" पात्रे पुरोवर्त्तिनि विश्वनाथे क्षोदीयसि क्ष्मावलये च देये ।
"
व्रीडा स्मितं तस्य तदा तदासीश्चमत्कृतो येन स एव देव। ॥। १२३ ||
अत्र तस्येति बलेः ।
Acharya Shri Kailassagarsuri Gyanmandir
युद्धभेदो यथा
46 क्षुद्राः सन्त्रासमेते विजहत हरयः ! क्षुण्णशक्रेमकुम्भा युष्मद्देहेषु लजां दधति परममी सायका निष्पतन्तः । सौमित्रे ! तिष्ठ पात्रं त्वमपि न हि रुषां नन्वहं मेघनादः किश्चित्संरम्भलीला नियमितजलधिं राममन्वेषयामि ॥ १२४ ॥ " धर्मभेदो यथा
" सेयं स्वदेहार्पण निष्क्रयेण न्याय्या मया मोचयितुं भवतः । न पारणा स्याद् विहेता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ॥ १२५ ॥ " इयमाक्रान्तनुं सिंहं प्रति दिलीपस्योक्तिः ।
त्रिभेदोऽपि यथा
-
" अजित्वा सार्णवामुमनिष्ट्वा विविधैर्मखैः ।
अदवा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ? ।। १२६ ।। " ।। २० ।।
अथ भयानक:---
कम्पादिकारणं क्रूरस्वरश्रुत्याद्युदञ्चितम् ।
भयं भवति शङ्कादिव्यभिचारि भयानकः ॥ २१ ॥ पिशाचादिक्ररश्रवण -- तद्दर्शन - स्वजनबन्ध - बधादिभिरुदश्चित मुनासितं कम्प - स्वेद - वलनिरीक्षणादीनां कारणं शङ्काऽपस्मार - मरण - त्रासादिव्यभिचाभयं भयानको भवति । यथा
१ प. विक्र० । २ अ. व. विहि० । ३ व. ०क्रंदत० । ४ व स्वैरं स्व० । ५ व ०ल्लसि० । ६ अ. •रि भया०
For Private And Personal Use Only