________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
अलङ्कारमहोदधौ अवतंसादीनि हि कर्णाद्याभरणान्येव तत्र कर्णादिप्रयोगो नौचिती चुम्बत्वाधिक्यदोषात् । सन्निधानादिकं तु ब्रुवाणः प्रत्युत वैचित्र्यावह एव । यथा
" अस्याः कर्णावतंसेन जितं सर्व विभूषणम् । तथैव शोभतेऽत्यन्तमस्याः श्रवणकुण्डलम् ॥ ४२३ ।।"
यथा वा" अपूर्वमधुरामोदेप्रमोदितदिशस्ततः ।
आययुभृङ्गमुखराः शिरशेखरशालिन। ॥ ४२४ ॥" अनयोः कर्ण-श्रवण-शिरःशब्दाः सन्निधानप्रतीत्यर्थाः ।
___ यथा च" विदीर्णाभिमुखारातिकराले सङ्गरान्तरे ।
धनुाकिणचिह्वेन दोष्णा विस्फुरितं तव ।। ४२५ ॥" अत्र धनुःशब्द ऑरूढत्वप्रतीतिकृत् ।
यथा वा" प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः ।
मुक्ताहारेण लेसता हसतीव स्तनद्वयम् ॥ ४२६ ॥" अत्र मुक्तानामन्यरत्नामिश्रितत्वबोधकृत मुक्ताशब्दः ।
यथा च" सौन्दर्यसम्पत् तारुण्यं यस्यास्तत् ते च विभ्रमाः ।
पद्पदान पुष्पमालेव कान् नाकर्षति सा सखे ! ॥ ४२७॥" अत्र मालाशब्दः पुष्पदामन्येव सङ्केतित इत्युत्कृष्टपुष्पप्रतीत्यर्थ पुष्पशब्दः । तर्हि कथं रत्नमालेत्यादि, तत्रोपचारात् तत्प्रयोगः ।
१ अ. इति । २ व. ०मोदाः प्र० । ३ व. वा । ४ अ. ०ब्द रू० । ५ प. ०हस । ६ अ. प. कांता क., व. कां क० ।
For Private And Personal Use Only