________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रस्तावना |
रुद्रटीकाव्यालङ्कारे । ( १ )
नमिसाधुः - वि. सं. ११२५ वर्षे एतत्कृतं रुद्रटीय काव्यालङ्कारस्य टिप्पन सुप्रसिद्धम् (नि. सा. काव्यमालायाम् )
( २ )
आशाधरः । सपादलक्षदेशान्निर्गत्य मालवमण्डले धारायामुषित्वा विद्यां समुपाज्य जैतुगिदेवराज्ये वि. सं. १२९६ - १३०० वर्षेषु नलकच्छपुरे सटीकधर्मामृत( सागारानगर ) प्रभृतिविविधग्रन्थकर्त्राऽनेन विदुषा रुद्रटीय काव्यालङ्कारस्य निबन्धनं विहितमासीत् ।
काव्यप्रकाशे ।
( १ )
Acharya Shri Kailassagarsuri Gyanmandir
काव्यादर्शे ।
आचार्यश्रीवादिसिंह नामाङ्कितेन त्रिभुवनचन्द्रेण दण्डिनः काव्यालङ्कारकाव्यादर्शस्य टीका विवेचिता सहस्रद्वयश्लोक परिमिता बङ्गलिप्यामुपलभ्यते (सं. १७५८ वर्षे लि . )
[२१]
माणिक्यचन्द्रसूरिः । सुप्रसिद्धस्य मम्मटीयकाव्यप्रकाशस्य सङ्केतसंज्ञिका व्याख्याऽनेन विदुषा वि. सं. १२४ ( ? ) ६ वर्षे विरचिताऽऽसीद् या पुण्यपत्तने आनन्दाश्रमसं. ग्रन्थावस्याम् [ ९ ], मैसूरराजकीयसं, ग्रन्थमालायां (६०) च प्रसिद्धिं नीता ।
9
" रौद्रस्य व्यधात् काव्यालङ्कारस्य निबन्धनम् ।
( २ )
गुणरत्नगणी । खरतरगच्छाधीश श्रीजिनमाणिक्यसूरिशिष्यविनयसमुद्रगणिशिष्येणानेन वाचकविदुषा काव्यप्रकाशस्य दशसहस्रश्लोकपरिमिता सारदीपिकासंज्ञिका टीका विविधा टीका विलोक्य विरचिता सा चात्र प्राच्यविद्यामन्दिरे [ सं . १७४२ वर्षीय प्राचीन - नवीनप्रतिद्वये विद्यते ।
( ३ )
उ. भानुचन्द्र - सिद्धिचन्द्रौ । अकबरपातशाहिना महोपाध्याय - ' खुष्फहम '
ܕܙ
- सागारधर्मामृत ( मा. दि. नं. २, प्रशस्ती ग्लो. १४ )
For Private And Personal Use Only