________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९६
4
एवं द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् ।' 'हस्ती हि जङ्गमं दुर्गम् । ' ' वेश्या हि नाम मूर्तिमत्येव विक्रेतिः । ' इत्याद्यपि द्रष्टव्यमिति ।। ५३ ।। अथ विभावनामाह -
जात्यादीनामभावेऽपि कारणानां फलोदयात् । विभाव्यते चमत्कारकारणं कारणान्तरम् ॥ ५४ ॥ यद्वा नैसर्गिकं यत्र सौन्दर्यं सा विभावना |
अलङ्कारम
Acharya Shri Kailassagarsuri Gyanmandir
यत्र यस्यां जात्यादीनां जाति-गुण-क्रिया-द्रव्याणां प्रसिद्धानां कारणानामभावेऽप्यसत्तायामपि फलोदयात् कार्योत्पादाच्चमत्कारकारणं जगद्विस्मयहेतुस्तस्य कार्यस्याप्रसिद्धं कारणान्तरम् ॥ ५४ ॥
यदि वा तस्यैव नैसर्गिकं स्वाभाविकं किञ्चित् सौन्दर्य रामणीयकं विभाव्यते प्रतीयते सा विभावना नामालङ्कृतिः । तत्र जात्यभावे यथा—
" न देवकन्यका नीपि गन्धर्व कुलसम्भवा ।
तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम् || ८४८ ॥
अत्र देवकन्यकात्वादिजातेः कारणभूताया अभावेऽपि तपोभङ्गविधानात् कार्यानायिकाया रूपातिशयः कारणान्तरं भाव्यते ।
गुणाभावे यथा
16
न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः ।
"
तथापि जितमेवाभूदमुना भुवनत्रयम् ॥। ८४९ ॥
१ अ. निकृतिः । २ अ. कापि ।
ܕܕ
अत्र कठोरत्व-तैक्ष्ण्ययोर्गुणयोः कारण योरभावेऽपि जगत्रयजयरूपात् कार्यात् पुष्पधन्वनः प्रभावातिशयः प्रतीयते ।
क्रियाऽभावे यथा
61
न बद्धा कुटिर्नापि स्फुरितो दशनच्छदः ।
"
न च रक्ताऽभवद् दृष्टिर्जितं च द्विषतां कुलम् ॥ ८५० ॥
For Private And Personal Use Only