________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२९७
अत्र कुटबन्धादीनां क्रियाणां कारणभूतानामभावेऽपि द्विषञ्जयत् कार्याद् राज्ञः प्रतापातिशयो गम्यते ।
46
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्याभावे यथा—
" एकचक्रो रथो यन्ता विकलो विषमा हयाः । आक्रामत्येव तेजस्वी तथाप्यक जगत्रयम् ।। ८५१ ॥ "
अत्र विशिष्टरथादीनां कारणानामभावेऽपि जगत्रयाक्रमणात् कार्यादर्कस्य महिमोत्कर्षो व्यज्यते ।
नैसर्गिक सौन्दर्यविभावनं यथाअनञ्जिताऽसिता दृष्टिस्तूरमावर्जिता मता । अरञ्जितारुणश्चायमधरस्तव सुन्दरि ! ।। ८५२ ॥
39
अत्राञ्जितत्वादीनां कारणानामभावेऽप्यसितत्वादेः कार्याद् दृष्ट्यादीनामसितत्वादि सौन्दर्य स्वाभाविकमभिव्यज्यते' |
यथा वा
" असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
"
कामस्य पुष्पव्यतिरिक्तमस्त्रं वान्यात् परं साऽथ वयः प्रपेदे ॥। ८५३ || अत्र सम्भृतत्वादीनां कारणानामभावेऽपि मण्डनत्वादेः कार्या यौवनस्य स्वाभाविकं कामनीयं विद्यते ।
इयं च मालारूपाऽपि दृश्यते । यथा" अनिद्रो दुःस्वप्नः प्रपतनमनद्रि मतटं
जराहीनः कम्पस्तिमिररहितस्त्राससमयः । अनघातं दुःखं विगतनिगडा बन्धनष्टतिः
सजीवं जन्तूनां मरणमवनीशाश्रयरसः || ८५४ ॥ " अथास्या: स्वरूपान्तरमाह
अत्रापि कारणेऽभावस्तदविरुद्धभवः क्वचित् ॥ ५५ ॥
१ अ. व्याद्वाशः । २ प ०ते अ० ।
१८
For Private And Personal Use Only