________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
.
...
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः । " हरे चित्तधर्माशुन्योंम्नि दीपेण रहसः ।
बलिबन्धनघोरांड्रिंहःसङ्घ निहन्तु वः ॥ ५४१॥" अत्र वैस दृश्याद् भेदेऽपि तुल्यस्थानाना हकार-घकाराणां तुल्यश्रुतित्वादेकत्वबुद्धिः ।
अतुल्यस्थानानां यथा--- " उच्छलन्मत्स्यपुच्छापदण्डपातहतार्णसि ।
जगदुद्यानमम्भोधावुन्ममज ममज च ।। ५४२ ॥" अत्र स्यकारस्य च्छकाराभ्यां सह तुल्यस्थानत्वाभावाद् भेदेऽपि तुल्यश्रुतित्वादैक्यामिति ।
द्वितीयो यथा"क्रोडे मा डिम्भमादाय चण्डि ! पीडय वक्षसा ।
कर्णे ब्रूहि वयस्याया युवा यदयमुच्यते ॥ ५४३॥" अत्र डकार-वकार-यकाराणामेकत्वेऽपीपस्पृष्टताऽऽदिभिर्मेदावभासः ।
तृतीयो यथा" शयने यस्य शेषाहिः सनीडे वडवानलः ।
महासाहसिनामय्यं तमीडे जलशायिनम् ॥ ५४४ ॥" अत्र ड-लयोरैक्येनानुप्रासः।
न-णयोरैक्येन यथा" बाणैः क्षुण्णेषु सैन्येषु त्वया देव ! रणाङ्गणे ।
हतशेषाः श्रयन्तीमे शून्यारण्यानि विद्विषः ।। ५४५ ॥" अत्र क्षुण्णेषु सैन्येषु शून्यारण्यानीति न-णयोरैक्यम् ।
र-लयोरैक्येन यथा
For Private And Personal Use Only