________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०८
अलङ्कारमहोदधौ
" विभिन्नवर्णा गरुडाग्रंजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
"
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ ५४६ ॥ अत्र करीरनीलैरिति र लयोरैक्येन पादचतुष्टयेऽप्यनुप्रासनिर्वाहः । एवं दन्त्य - तालव्यादिभेदेऽप्यैक्येन नागरो विज्ञेयः || ६ ॥
अथ छेकानुप्रासमाह — यत्रावृत्तिरनेकस्य वर्णस्य सकृदीक्ष्यते ।
सकानामनुप्रासश्चतस्रस्तद्भिदास्त्विमाः ॥ ७ ॥
यत्र यस्मिन्ननेकस्य द्विप्रभृतेर्वर्णस्य सकृदेकवारमावृत्तिरिक्ष्यते स छेकानामनुप्रासस्तदभीष्टत्वादिमास्तु वक्ष्यमाणाश्चतस्रस्तद्भिदाश्चत्वारस्तद्भेदाः ||७||
Acharya Shri Kailassagarsuri Gyanmandir
ता एवाह-
कर्मशाली विपर्यस्तो वेणिका गर्भितस्तथा ।
(C
तत्र क्रमशालिनमाह—
कमशाली क्रमोपेतः
यथापूर्वमुत्तरो वर्णनिवेशः क्रमस्तेन युक्तः क्रमशाली । यथा
नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन । चकार सा मतचकोरनेत्रा लज्जावती लाजविमोक्षमग्नौ ॥ ५४७ ॥
गुर्वी गुरुणेत्यादिवर्णानां क्रमावृत्तिः ।
यथा वा
" ततोऽरुण परिस्पन्दमन्दीकृतरुचिः शशी ।
दो कामपरिक्षाम कामिनीगण्डपाण्डुताम् ।। ५४८ ॥ "
विपर्यस्तमाह
१. ०त्मजे० । २१. ०तिव० । ३ व ०धानप्र० । ४ अ ०स्पंदीकृ० | ५ अ. गंडु० ।
For Private And Personal Use Only