________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अबकारमहोदधिविवरणोदाहृत• पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् सच्छायाम्भोजवदनाः
२४५ सञ्चारपूतानि दिगन्तराणि २६९ ( रघुवंशे सणि वच किस्रोथरि ! ११७ ( अलङ्कारचूडामणौ अ. १, श्लो.२१) सततं मुसलासक्ताः २९२ ( काव्यप्रकाशे १०,४८६) ++स सेऽनुनेयः सुभगा १७४ ( सरस्वतीकण्ठाभरणे १,१४२) सत्यं मनोरमा रामाः १८३ ('व्यासस्य'औचिजन्यालोकेस.३,३०) स वारम्भरतोऽवश्यम् (२) २१८ (रुद्रटालङ्कारे अ. ३,१८,१९ ) स दक्षिणापाङ्गनिविष्ट- . ३२५ (कुमारसम्भवे सदा मध्ये यासामियम् १५६ ( काव्यप्रकाशे
७,२५६) सद्यः करस्पर्शमवाप्य २९८ (नवसाहसाङ्कचरिते १, ६२) सद्योमुण्डितमत्तहूण- २४४ (वामनीये
४,२,२) "सदशमुक्तामणिः ।
२२४- (काव्यप्रकाशे ९,३८०) स धूर्जटेजूंटतटीसन्ति तत्र त्रयो मार्गाः सन्दष्टाधरपल्लवा ६१ ( अमरुशतके
३६) 'मन्निहितबालान्धकारा' २९३ सभ्रमकं करफिसलया ७६ (दशरूपकावलोके प्र. २,सू.४२ ) समप्रसङ्कल्पफलेऽनुसमदमतङ्गजमदजल
२९३ ( काव्यप्रकाशे १.४९१) सममेव समाक्रान्तम्
२३१ (रघुवंशे समर्थये यत् प्रथमम्
२.९ (विक्रमोर्वशीये ४, ३९) समुत्थिते भयावहे समूलघातमध्नन्तः
१९ (शिशुपालवधे २,३३) सम्प्रहारे प्रहरणः १७८ ( काव्यप्रकाशे
७,३२४) सम्प्राप्तेऽवधिवासरे
८६ सम्बन्धी रघुभूभुजाम् २४४ . ( बालरामायणे
१०,४१) 'सम्बाधः महटे भगेऽयुक्त १७५ (
२६३
.२०२
For Private And Personal Use Only