________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२ अलङ्कारमहोदधिविवरणोदाहृतपद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् नवजलधरः सन्नद्धोऽयम् । १३५, १४९ (विक्रमोर्वशीय ४, ) नवपलाशपलाशवनं पुरः २१६ (शिशुपालवधे ६, २) नवविसलताकोटिकुटिलः २६५ ( नाभियोक्तुमनृतं त्वमिध्यसे १८ (किरातार्जुनीये स. १३, श्लो. ५८) नामाप्यन्यतरोनिमालित- २९१ (वक्रोक्तिजीविते . १,९१, १०५) नारायणु(गो)त्ति परिणयवयाहि २२९,२५० ( नालस्यप्रसरो जडेष्वपि २८६ ( सरस्वतीकण्ठाभरणे ४,९६) नाल्पकविरिव स्वल्पश्लोकः २२४ ( काव्यप्रकाशे ९, ३८१) निजदोषावृतमनसाम् २७४ (काव्यप्रकाशे . १०, ४७८) नितम्बगुर्वी गुरुणा प्रयुक्ता २०८ (रघुवंशे स. ७, श्लो. २५) निहालसपरिघुम्मिर
८८ (गाथासप्तशत्याम् २, ४८) निद्रानिमीलितहशः - २१ (चक्रोक्तिजीविते १,५१सू. कलशकस्य) निद्रानिवृत्तावुदिते
२९४ ( काव्यप्रकाश १०,४७४) निपीतः पातालेः पशुपति- २३० ( निपीयमानस्तबका
२४१ (किरातार्जुनीये स. ८, श्ले. ६) निपेतुरास्यादिव तस्य . ३३६ ( काव्यप्रकाशे १०, ५९८ ) निमूलकाषं कषति
२१५ ( सरस्वतीकण्ठाभरणे २, २३४ ) निरर्थकं जन्म गतं नलिन्याः २७९ (सरस्वतीकण्ठाभरणे २, ३४१ ) निरानन्दः कौन्दे मधुनि १९२ (वामनीये ३, १,१३ 'सू. छित्तपस्य') निर्माल्यं नयनश्रियः
९७ ( बालरामायणे १, ४०) निर्मोकमुक्तिमिव गगनोरुगस्य २५५ ( अलङ्कारचूडामणौ अ. ३, २२८ ) निनान्यलकानि पाटितमुरः २८१ ( निर्विभुज्य दशनच्छदं ततः ७६ (कुमारसम्भवे ८, ४९) निवेशयति वाग्देवी निःशेषच्युतचन्दनम् ५४, ३२७ (अमरुशतके निष्कन्दामरविन्दिनीम् २८५ (सरस्वतीकण्ठाभरणे . ४,९४ ) नीते नियाजदीर्घामघवति २१० (चण्डीशतके
For Private And Personal Use Only