________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
अलङ्कारमहोदधौ
ते सम्प्रत्यकठोरवारणवधूदन्ताङ्करस्पर्द्धिनो नियोताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ॥ ६७२॥"
अत्र धातुद्योत्यापि । यथा च" सम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरु
गौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः । सद्योमार्जितदाक्षिणात्यतरुणीदन्तावदातद्युति___श्चन्द्रः सुन्दरि ! दृश्यतामयमितश्चण्डीशचूडामणिः ॥ ६७३ ।।"
यथा वा" उद्गर्भहणतरुणीरमणोपमर्दभग्नोन्नतिस्तननिवेशनिभं हिमांशोः । विम्ब कठोरविसकाण्डकडारगौरैर्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥६७४॥"
यथा वो–'सद्योण्डितमत्तहूणचिबुकप्रस्पर्द्धि नारङ्गकम् । इति ।
एवमुक्तानुसारेणान्यापि काचिद् रसनोपमाप्रभृतिरुपमा स्वयमम्यूह्या । अत्र सर्वत्राप्यसम्बन्धे सम्बन्ध इत्यादिरूपः कोऽप्यतिशयोक्तिपरिमलो विद्यत एषेति ॥ १४ ॥
अथौपम्यप्रस्तावादनन्वयमाह
एकस्यैवोपमानोपमेयत्वे स्यादनन्वयः । एकस्यैव प्रकृतस्यैवोत्कर्षदानाय सदृशवस्त्वन्तरनिवृत्यर्थ यदुपमानत्वमु. पमेयत्वं च कल्प्यते । तस्मिन् सति द्वितीयसदृशानुगमाभावादनन्वयः स्यात् । यथा
" त्वन्मुखं त्वन्मुखमिव त्वदृशौ त्वदृशाविव ।। त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ! ॥ ६७६ ॥"
१ प. गोष्मधर्म० । २ प. च । ३ अ. व, मुद्रिः
।
For Private And Personal Use Only